SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ भगवती ५०४ इत्याद्यारभ्य ' असंख्यातप्रदेशिक : ' इत्यन्तं संग्राह्यम् । तथा च त्रिपदे शिकवत् चतुष्पदे शिकस्य परमाणुपुद्गलेन सह सयोगः कर्त्तव्यः एवं चतुष्पदे शिकस्य द्विपदेशिकेन, त्रिपदेशिकेन चतुष्पदेशिकेन यावत् - अनन्तप्रदेशिकेन सह संयोगः कर्त्तव्यः । एवं पञ्चप्रदेशिकस्य पदेशिकस्य यावत् अनन्तप्रदेशिकस्य परमाणुपुद्गलादारभ्य अनन्तप्रदेशिकेन सह संयोगं कर्त्तव्य इत्याशयः || सू० ४ ॥ परमाणुपुद् गलादिसंस्थित्यन्तरकालवक्तव्यती 1 है मूलम् - " परमाणुपोग्गले णं भंते! कालओ केवच्चिरं होइ ? . गोयमा ! जहणणेणं एगं समयं उक्कोमेणं असंखेजं काल, } एवं जाव - अनंत पएसओ । एगपएसोगाढे जं भंते ! पोगले से तस्मि वा ठाणे, अन्नमिंत्रा ठाणे कालओ के चिरं होइ ? गोयमा ! जहणणं एवं समयं उक्कोसेणं अविलियाए असंखज्जइभाग, एवं जाव - असंखेजपएसो गाढे । - एगपएसोगाढे णं भंते ! पोग्गले निरेएकालओ केवच्विरं होइ ? गोयमा ! जहण्णेणं एवं समयं उक्कोसेणं असंखेज 1 कालं, एवं जात्र - असंखेजपएसो गांढे । एगगुणकालएं पण भंते! पोग्गले कालओ केवच्चिरं होइ ? गोयंमा ! जह किया गया है उसी प्रकार से चतुष्प्रदेशिक स्कन्ध का परमाणु पुल के साधे संयोग कर लेना चाहिये । तथा चतुष्प्रदेशिक का, द्विप्रदेशिक कें साथ, त्रिप्रदेशि के साथ, चतुष्प्रदेशिक के साथ यावत् अनन्त प्रदेशिकके साथ संयोग कर लेना चाहिये। इसी तरहसे पंचप्रदेशिकं स्कन्ध का, षट् प्रदेशिक स्कन्धका यावत् अनन्तप्रदेशिक स्कन्धका परमाणुपुद्गल से लेकर अनन्तप्रदेशिक स्कन्धके साथ संयोग कर लेना चाहिये || सू० ४।। ન્તના સ્કન્ધા સાથે જે કા અનુમાર સ્પશ થાય છે, એ જ વિકા અનુભાર ચાર પ્રદેશીથી લઈને અનંત પ્રદેશી પન્તના સ્કન્ધાના સ્પર્શે પુદ્ગલ પરમાણુથી લઈને અનંત પ્રદેશી પન્તના ન્યા સાથે થાય છે તેમ સમજવું. આ રીતે ચૈતુ પ્રદેશિક આદિ સ્કન્ધાના સ્પર્શ'ના વિષય ત્રિપ્રદેશિક કન્ધના स्पर्शनांना विषय नेवा छे तेभ' भ्रभवुः ॥ सं. ४ ॥
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy