SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ प्रमेयन्द्रिका टी००५ उ०७५०४ परमाणुपुद्गलादीनो स्पर्शनानिरूपणम् ४८१ सपदेशच भवति, अथ 'सिय अगड्ढे, समझे, सपएसे ' स्यात् कदाचित् अनर्धः, समध्यः सप्रदेशश्च भवति, तथा च यः संख्येयप्रदेशिकः स्कन्धः समप्रदेशिको वर्तते स साध:, अमध्यः सप्रदेशश्थ, यस्तु विषमप्रदेशिकः स अनर्धः समध्यः सपदेशश्चेति भावः । 'जहा संखेज्जपएसिओ तहा असंखेज्जपएसियो वि, अणंतपएसिओ वि' यथा संख्येयपदेशिक: स्कन्धस्तथा असंख्येयप्रदेशिकोऽपि वोध्यः एवम् अनन्तमदेशिकोऽपि स्कन्धः संख्येयप्रदेशिकवद् विज्ञेयः ॥ सू०३॥ परमाणुपुद्गलादीनां परस्परस्पर्शनावक्तव्यताप्रस्तावः मूलम् - परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देस फुसइ १, देसेणं देसे फुसइ २, देसेणं सव्वं फुसइ ३, देसेहिं देसं फुसइ४, देसेहिं देसे फुसइ ५, देसहि सव्वं फुसइ ६, सवेणं देसं फुसइ७, सवेणं देसे फुसइ ८, सवेणं सव्वं फुसइ९,? गोयमा ! णो देसेणं देस फुसइ १, णो देसेणं देसे फुसइ २, णो देसेणं सव्वं फुसइ३, णो देसेहिं देसं फुसइ ४, णो देसेहिं देसे फुसइ ५, णो देसेहिं सव्वं फुसइ ६, णो सव्वेणं देसं फुसइ७, णो सम्वेणं वाला होता है वह तो सार्ध, अभध्य और सप्रदेश होता है, और जो संख्यान प्रदेशवाला स्कन्ध विपम प्रदेशवाला होता है, वह अनर्ध, समध्य और सप्रदेश होता है (जहा संखेजपएसिओ तहा असंखेज्ज. परलिओ वि अणंनपएसिओ वि) जिस प्रकार से संख्यात प्रदेशिक स्कन्ध में इन सार्धादि विभागों का यह कथन किया है-उसी प्रकार से असंख्धान प्रदशिक रकन्ध में तथा अनन्तप्रदेशिक स्कन्ध में इन सार्धानिविगगों का कथन कर लेना चाहिये । सू० ३ ॥ રહિત અને પ્રદેશ સહિત હોય છે. પરંતુ જે સંખ્યાત પ્રદેશિક સ્કન્ય વિષમ પ્રદેગવાળા હોય છે, તે અધરહિત, મધ્યસહિત અને પ્રદેશ સહિત હોય છે. "जहा संखेज्जपएसिओ तहा असंखेज्जपएसिओ वि, अणंतपएसिओ वि" सभ्यात પ્રદેશોવાળા સ્કન્ધને સાર્ધતા આદિના વિષયમાં જે પ્રકારનું સમર્થન કરવામાં આવ્યું છે, એજ પ્રારનું પ્રતિપાદન અસંખ્યાત પ્રદેશોવાળા સ્કન્ધાના વિષયમાં ५] सभ ले. ॥ सूत्र 3॥ भ६१
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy