SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ L आचार्योपाध्यायवक्तव्यतामस्तावः मूलम् - " आयरिय उवज्झाएणं भंते ! राविसयसि गणं अगिला संगिण्हमाणे, अगिलाए उवगिण्हमाणे कइहिं भवग्गहणेहिं सिझs, जाव- अंतं करेइ ? गोयमा ! अत्थे गइए तेणेव भवग्गहणणं सिज्झइ, अत्थे गइए दोच्चेणं भवग्गहणेणं लिज्झइ, तच्चं पुणभवग्गहणं णाइकमइ ॥ सू०८॥ छाया - आचार्योपाध्यायः खलु भदन्त ! स्वविषये गणम् अग्लानतया संगृह्णन्, अग्लानतया उपगृह्णन् कतिभिः भवग्रहणैः सिध्यति यावत्-अन्तं 'करोति ? गौतम | अस्त्येक स्तेनैव भवग्रहणन सिध्यति, अस्त्येकको द्वाभ्यां सिध्यति तृतीयं पुनर्भवग्रहणं नातिक्रामति ॥ स्रु० ८ ॥ -- 1 आचार्य उपाध्याय वक्तव्यता आयरिय उवज्झाएणं भंते ! ' इत्यादि । ? सूत्रार्थ - (आयरियउवज्झाएणं भंते । सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कहिं भवग्गहणेहिं सिज्झइ जाव अंत करेइ ) हे भदन्त ! अपने विषय में गगको - शिध्यवर्गको खेद रहित होकर अङ्गीकार करने वाले, खेद रहित होकर उसे सहायता देने वाले आचार्य और उपाध्याय कितने भवों कों धारण करने के बाद सिद्ध होते हैं यावत् अन्त करते हैं ? ( गोयमा । अत्येगइए तेणेच भवग्गहणेणं सिज्झइ, अत्थेगइए दोच्चेणं भवग्गहणेणं मिज्झइ, तच्चं पुण भवग्गहणं ortant ) हे गौतम! किननेक आचार्य उपाध्याय उसी भवसे सिद्ध भगवतीचे ambava આચાય ઉપાધ્યાય વક્તવ્યતા— (enafta esangoi à !) Scule सूत्रार्थ - ( आयरिय उवज्झाएणं भंते ! सविस्रयंसि गणं अगिलाए संगिहमाणे, अगिलाए उafगिण्हमाणे कहहिं भवग्गहणेहि सिज्झइ जाव अंत करेइ ) ૐ ભદન્ત । શિષ્યગણને આનંદપૂર્વક ( ખેદ રહિત ભાવથી) સૂત્રેાને અથ સમજાવનાર, પ્રસન્નતાપૂર્વક તેમને આત્મકલ્યાણના માર્ગોમાં સહાયતા દેનાર આચાય અને ઉપાધ્યાય કેટલા ભત્ર ધારણ કરીને સિદ્ધપદ પામે છે, અને समस्त हु:भोना भतर्ता भने छे ? ( गोयमा ! अत्थेगइए येणेव भवग्गहणणं सिजन, अत्येगइए दोच्चेणं भवगाहणेणं सिज्ज्ञइ, तच्च पुण भवग्गहणं णाइकमइ ) હું ગૌતમ 1 કેટલાક આચાર્યાં, ઉપાધ્યાયે એક ભવમાં જ સિદ્ધપદ પામે છે
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy