SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ५ उ० ६ सू०५ अन्यथूथिकमतनिरूपणम् ४१५ इत्थे गेण्हेज्जा' स कश्चिद् यथा इति दृष्टान्ते ' नाम ' इति वाक्यालडारे युवा तरुणपुरुषः युवतिं तरुणी हस्तेन करेणं हस्ते गृह्णीयात् परस्परसंसक्ताङ्गुलितया संलग्नोभूत्वा एकाकारेण प्रतिभासते, अपरं दृष्टान्तमाह-चकरस वा नाभी अरगा उत्ता-सिया' चक्रस्य वा स्थचक्रस्य नाभिः मध्यवर्ती काष्ठविशेषः अरकयुक्ता , स्यात्-अरकैः अरपदवाच्यकाष्ठविशेषः तिथंगाकारतया संवद्धा भवेत् । अथ दागन्तिके संयोजयति-' एवामेव जाव-चत्तारि पंचजोयणसयाई बहु समाइण्णे मणुयलोए मणुस्सेहि-कहमेयं भंते ! एवं ?' एवमेव उक्तयुवतियुववत्, चक्रनाभिवद् वा, यावत्-एकं द्वे त्रीणि चत्वारि पञ्च योजनशतानि एकशतमारभ्य पञ्चशतयोजन पर्यन्तम् , मनुष्यलोकः, एष मनुष्यलोकः मनुष्यैः बहुसमाकीर्णः अत्यन्तव्याप्तो वर्तते, हे भवन्त ! तत् कथमेतद् एवम् ? अन्यतीथिकाणाप्नुपयुक्तकथनं किं सत्यम् ? इति प्रश्नः । णा करते हैं (से जहा नामए जुबई जुवाणे हत्थेणं हत्थे गेण्हेजा) कि जैसे कोई युवा पुरुष युवती को हाथ में हाथ डालकर पकड़े रहता है अर्थात् युवती के हाथ से हाथ मिलाकर पकड़े हुए वह पुरुष जैसे यवती के साथ संलग्न हुआ एकाकाररूप से प्रतिभासित होता है, तथा (चक्कस्स वा नाभी अरगा उत्तासिया)चक्र पहिये की नामि मध्यवर्ती काष्ट विशेष जैसे अरक-काष्ठों से तिरछे आकार के रूप में संबद्ध रहती है ( एवामेव) इसी तरह से (चत्तारि पंच जोयणल्याई बहुलमाइण्णे मणुयलोए मणुस्लेहिं ) चार पांच सौयोजन तक अर्थात् एक लौ योजन से लेकर पांच सौ योजनतक मनुष्यलोक मनुष्यों से बह समाकीर्णखचाखच भरा हुआ है अर्थात् अत्यन्त व्यास है। (कहसेयं भंते । एवं) तो क्यो हे भदन्त ! उनका ऐसा कहना सत्य है ? इसके उत्तर में प्रभु गौतम से कहते हैं कि- (गोयमा !) हे गौतम (जंणं ते अन्न छ मन मेवी प्र३५॥ ४२ छ (से जहानामए जुबई जुवाणे हत्थेण हत्थे गेण्हेज्जा) वी शत युवान तेनाय 43 ४ युक्तीना हाथ डीन ઉભો રહે છે, એટલે કે યુવતીના હાથમાં પિતાને હાથ મિલાવીને તેને પિતાના ભુજપાશમાં જકડી લે ત્યારે તે યુવાન અને યુવતી એકકારરૂપે પ્રતિભાસિત थाय छ, तथा (चक्कस्स वा नाभी अरगा उत्तासिया )२वी पैनी नानि ( ચક્રની વચ્ચેના ભાગમાં રહેલું કાષ્ઠ વિશેષ ) ની સાથે પૈડાના આરાઓ ससस (नाये) २ छ, (एवामेव ) मे४ प्रभा (चत्तारि पंच जोयणसयाई बहसमाइण्णे मणुयलोए मणुस्सेहि ) यारसाथी पायसे योरन पतला મનુષ્યલેક મનુષ્યોથી ખીચોખીચ ભરેલો છે એટલે કે એટલે મનુષ્યલેક मनुष्याथी संपूर्ण माहित छ. (कहमेयं भते । एव) त महन्त ! શું તેમનું તે કથન સાચું છે ?
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy