SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १७६ भगवतीसूत्रे + भवति, ततस्तस्य च पश्चात् सर्वाः ताः प्रतमुकीभवन्ति । गृहपतेः खलु भदन्त । भाण्डं विक्रीणानस्य क्रयिको भाण्डानि स्वादयेत्, भाण्डेभ्यः किम् आरम्भिकी क्रिया क्रियते ? यावत् मिथ्यादर्शनक्रिया क्रियते ? क्रयिकस्य वा तेभ्यो भाण्डेभ्यः किम् आरम्भिकी क्रिया क्रियते, यावत्- मिथ्यादर्शनक्रिया क्रियते १ गौतम ! गृहपतेः तेभ्यो भाण्डेभ्यः आरम्भिकी क्रिया क्रियते, यावत् - अप्रत्याख्यानं क्रिया मिथ्यादर्शनप्रत्यया क्रिया स्यात् क्रियते, स्यात् नो क्रियते, क्रयिकस्य ताः सर्वाः प्रतनुकीभवन्ति । गृहपतेः खलु भदन्त ! भाण्डं विक्रीणानस्य यावत् भाण्डं तस्य उपनीतं स्यात् क्रयिकस्य खलु भदन्त ! तस्मात् भाण्डात् किम् आरम्भिकी क्रिया क्रियते, यावत - मिथ्यादर्शनप्रत्यया क्रिया क्रियते ? गृहपतेः वा तस्मात् भाण्डात् किम् आरम्भिकी क्रिया क्रियते, यावत् मिथ्यादर्शनप्रत्यया क्रिया क्रियते ? गौतम ! क्रयिकस्य तस्माद् भाण्डाद् अधस्तन्यः चतस्रः क्रिया क्रियन्ते, मिथ्यादर्शनप्रत्यया क्रिया भजनया, गृहपतेः ताः सर्वाः प्रतनुकीभवन्ति । गृहपतेः खलु वर्तन की खोज करने वाले उस गृहस्थ को आरंभिकी क्रिया, परिग्रहि की क्रिया, मायाप्रत्यग्रिको क्रिया, और अप्रत्याख्यानिकी क्रिया ये चार . क्रियाएँ लगती हैं तथा मिथ्यादर्शनप्रत्ययिकी क्रिया वहाँ भजनीय है, लगती भी है और नहीं भी लगती है । (अहसे भंडे अभिसमन्नागए भवइ, तओ से यपच्छा सव्चाओ ताओ पयणुई भवंति ) तथा जय वह गया हुआ भाण्ड उसे उपलब्ध हो जाता है-मिल जाता है, तब उसके बाद वे सब पांचों ही क्रियाएँ उसकी प्रतनु लघु-भूत-कम हो जाती हैं। - ( गाहावइस्स णं भंते । भंडं विक्किणमाणस्स कइए भंडे साइज्जेजा ? भंडेय से अणुवणीए सिया, गाहावइस्स णं भते ! ताओ भंडाओ किं आरंभिया किरिया, कज्जह, जाव मिच्छादंसणकिरिया कज्जइ, कइयस् वा ताओ भंडाओ कि आरंभिया किरिया कज्जह, जाव मिच्छा કરનાર ગૃહસ્થને આરભિકી ક્રિયા, પારિગ્રહિકી ક્રિયા, માયા પ્રત્યયિકી ક્રિયા અને અપ્રત્યાખ્યાનિકી ક્રિયા, આ ચાર ક્રિયા લાગે છે, તેને મિથ્યાદર્શન अत्ययिडी डिया लागे छे पाए भरी भने नथी पशु सागती. ( अइसे भडे अभिसमन्नागए भवइ, तभ सेय पच्छा सव्वाओ ताओ पयणुई भवंति ) पशु न्यारे ખાવાયેલું વાસણ તેને જડી જાય છે, ત્યારમાદ તેની આ પાંચે ક્રિયા આ પ્રતનુ (धी गोछा अभाबुवाणी ) यह लय छे, ( गाहावइस्रूण भते ! भड विक्किणमाणरस कइए भडे साइज्जेजा १ भौंडेय से अणुवणीए सिया, गाहावइरसणं भरते ! ताओ भंडाओ कि आरमिया किरिया कज्जइ, जाव मिच्छाद सण किरिया कजइ, कइयरस वा ताओ भंडाओ कि आर
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy