SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रमेयंचन्द्रिका टीका २० ५ ० ५ सू० २ अन्य तीथिकटतव्यताक्थनम् ३४३ यामि, प्ररूपयामि, 'अत्थे गइया पाणा, भूया, जीवा, सत्ता एवं भूयं वेयणं वेदेति' अस्ति संभवति यत्-एकके केचन प्राणाः, भूताः, जीवाः, सच्चाः प्राणिनः एवंभूतां-कृतकर्मक्रमानुसारमेव वेदनां वेदयन्ति अनुभवन्ति, अथ च ' अत्थेगइया पाणा, भूया, जीवा, सत्ता अणेवं भूयं वेयणं वेदेति' अस्ति-संभवति यत् एकके केचन प्राणाः, भूताः, जीवाः, सत्वाः, अनेवंभूतां, यथाकृतं कर्म न तथाभूताम् अन्यथारूपामपि वेदनां वेदयन्ति-अनुभवन्ति, आगमे हि कर्मणां स्थितिघातरसघातादेः श्रूयमाणत्वात् । गौतमस्तत्र कारणं पृच्छति-' से केणडेणं'भंते ! एवमुच्चई अत्थे गइया-तंःचेव उच्चारेयवं' हे भदन्त । तत् केनार्थेन केन कारयावत् शब्द से " भाष, प्रज्ञापयामि” इन पदों का संग्रह हुआ है 'अत्थे गइया पाणा, भूधा, जीवा, सत्ता एवंभूयं वेयणं वेधति) कित. नेक प्राण, भूत, जीव और सत्व ऐसे हैं जो एवंभूत वेदना को-यथा विहितकर्म कारण वाली आसाता आदिरूप वेदना को भोगते हैं तथा. (अत्थेगइया पाणा, भूया. जीवा, सत्ता अणेव भूयं वेयणं वेयंति) कित.. नेक प्राण, भूत, जीव और सत्य ऐसे भी हैं जो यथा विहित कर्मकारण वाली वेदना का अनुभव नहीं भी करते हैं जैसा कर्म किया है उसके अनुरूप वेदना को नहीं भोगते हैं-अन्यथारूप से भी वेदना को भोगता हैं। क्यों कि आगम में कमों की स्थिति का घोत, कर्मों के । रस का घात होना आदि बातें स्पष्टरूपले हैं। ___अव गौतम इस विषय में कारण को पूछते हुए प्रभु से निवेदन . करते हैं-'से केणटेणं भंते ! एवं कुच्चा अत्थेगड्या-तंचेव उच्चारे छु (मही "जाव" पहथी "भाषे "मने प्रज्ञापयामि " पहना समा. वश राय। छ) “अत्थेगइया पाणा, भूया, जीवा, सत्ता एवं भूयं वेयण वेयति" કેટલાક પ્રાણ, ભૂત, જીવ અને સત્તા એવંભૂત વેદનાનું (જે પ્રકારના કમને मध माध्य। डाय मेवी मसाता ३५ वहनानु) वहन ४२ छ, तथा "अत्थेगड्या पाणा, भूया, जीयो सता अणेवभूय वेयण वेयंति" मा प्राय, भूत, 4 અને સત્વ અનેવંભૂત વેદનાનું (જે કર્મના કમનો બંધ બાં હોય એવી मसात माह ३५ वदनानु) वहन 3रे छ. ( अत्थेगइया पाणाभूया जीवासत्ता अणेवभूयं वेयण वेयंति) प्राय भूत ०१ अने सत्वा मने भूत વેદનાનું વેદન કરે છે. (કર્મબંધ અનુસારની વેદનાનું વેદન કરતા નથી પણ તેનાં કરતાં જુદા જ પ્રકારની વેદનાને વેદન કરે છે.) કહેવાનું તાત્પર્ય એ છે કે કેટલાક જ એવા પણ હોય છે કે જેઓ જેવાં કર્મ કર્યા હોય એને અનુરૂપ વેદના ભેગવતા નથી, પણ જુદા જ પ્રકારની વેદના ભેગવે છે. આગમમાં કર્મોની સ્થિતિને ઘાત, કમેના રસને ઘાત આદિનું પ્રતિપાદન કરાયેલું હાવાથી આ વાતને સમર્થન મળે છે.
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy