SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३८ भगवती गौतम ! ये खलु माणा, यूनाः, जीवाः, सच्चाः, यथा कृतानि कर्माणि तथा वेदना वेदयन्ति ते स्वल्लु माणाः, भूताः, जीवाः, सत्त्वाः, एवंभूतां वेदना वेदयन्ति, ये खलु प्राणाः भूताः, जीशः, सत्याः यथा कृतानि कर्माणि नो तथा वेदना वेदयन्ति, ते खलु प्राणाः, भूताः, जीवाः, सत्त्वाः, अनेवंभूनां वेदना वेदयन्ति, तत् तेनार्थेन तथैव । नरयिकाः खलु भदन्त ! किम् एवंभूतां वेदनां वेदयन्ति, अनेवंभूतां वेदनां वेदयन्ति ? गौतम ! नैरयिकाः खलु एवंभूतामपि वेदनां जेणं पाणा, भूया, जीपा, सन्ता, जहा कडा कम्मा तहा वेयणं वेदेति, तेणं पाणा भूत, जीवा, लता एवं यूयं वेधणं वेदेति ) हे गौतम । जो प्राण, भूत, जीव, तथा सत्त्व जैसे कर्म किये हैं उसी के अनुसार वेदना को भोगते हैं वे प्राण भूत, जीव और मत्व एचभूत वेदना को भोगता है, तथा (जे णं पाणा अया जीवा लत्ता जहा कडा कम्मा, नो तहा वेयणं वेदेति, तेणं पाणा, भूया, जीवा, सत्ता अणेवंभूयं वेयणं वेदेति) जो प्राण, भूत, जीव, सत्व जैसे कर्म किये हैं उसके अनुसार वेदना को नहीं भोगते हैं वे प्राण, भूत, जीव और संत्त्व अनेवंभूत वेदना को भोगते हैं। (ले तेणडेणं तहेव०) इस कारण हे गौतम ! मैंने पूर्वोक्त रूप से कहा है। (जेरइयाणं भंते ! किं एवंभूयं वेयणं वेदेति, अणेवभूयं वेयणं वेदेति?) हे भदन्त ! नारक जीव क्या एवंमत वेदना को भोगते हैं या अनेचंभूत वेदना को भोगते है ? (गोयमा नेइयाण एवंभूयं પ્રાણું, ભૂત, જીવ અને સ કૃત કર્મબંધ અનુસાર વેદનાને અનુભવ કરતા नथी ? " गोयमा ! जे ण पाणा, भूया, जीवा, सचा जहा कडाफम्मा तहा वेयण वेदेति, वेण पाणा, भूया, जीवा, सत्ता एवं भूय वेयण वेदेति " गौतम ! જે પ્રાણ, ભૂત, જીવ અને સ જેવા કર્મો કર્યા હોય છે, તે પ્રમાણે વેદના ભગવે છે, એ પ્રાણુ, ભૂત, જીવ અને સત્ત્વ વંભૂત વેદના (કમબંધ मनुसारनी वहना ) मागवे छे. तया (जेण पाणा, भूया, जीवा, सत्ता जहा कडाकम्मा, नो तहा वेयण वे ति, ते ण पाणा, भूया, जीवा, सत्ता अणेवभूय वेयण वेदेति) २ प्राण, भूत, 4 सन सत्तयां भी या डाय छ તે અનુસાર વેદના ભેગવતા નથી, તે પ્રાણુ, ભૂત, જીવ અને સર્વ “અનેવંભૂત વેદના” (કબંધ અનુસારની વેદના નહી પણ એનાં કરતાં ભિન્ન પ્રકારની એ વેદના) ભોગવે છે. એ માન્યતા શું બરાબર છે? “से सेणट्रेण तहेवः " गौतम ! ते २२ में ७५२४त यन थुछ. "णेरइयाण भंते ! किं एवं भूय वेयण वेदेति, अणे भूय वेयण वेदेति ?" હે ભદન્ત! નારકો શું કર્મબંધ અનુસાર વેદના ભગવે છે, કે કર્મબંધ કરતાં
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy