SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ १९० भगवती सूत्रे पमाणं ' यथा अनुयोगद्वारे प्रमाणं प्रमाणविषय निरूपणं वर्तते तथा अत्रापि ज्ञातव्यम्, तच्च निरूपणम् अनुयोगद्वार सूत्रे ' से किं तं जीव गुणप्पमाप ' इत्यादिपञ्चदशोत्तर द्विशततम (२१५) सूत्रादारभ्य 'से किं तं आगमे' इत्येकोन विंशत्युत्तर - द्विशततम (२१९) सूत्रपर्यन्तं वाच्यम् । तच्च संक्षेपतः प्रदर्शितमेव । अथ प्रकृते योजयिपुम् तन्निरूपणावधिमाह - ' जाव - तेण परं नो अतागमे ना अणंतरागमे, परंपरागमे ' यात्रत् - तेन परं तदनन्तरं नो आत्मागमः, नो अनन्तरागमः परम्परागमः, गणधर शिष्याणां सूत्रतोऽनन्तराग मः, अर्थतस्तु परम्परागम़ो वर्तते, अतएव ततः परेषां प्रशिष्याणाम् नो आत्मागमः, नो अनन्तरागमः अपि तु परम्परागमो वर्तते, इत्याशयः ॥ सू० ९ ॥ मूलम् - " केवली णं भंते ! चरिमकम्मं वा, चारमणिजरं. वा जाण, पासइ ? हंता, गोयमा ! जाणइ, पासइ, जहाणं भंते । केवली चरिमकम्मं वा चरिमणिज्जरं वा० ? जहाणं अंतकरणं आलावगो, तहा चरिमकम्मेण वि चरिमनिज्ज - रेण वि - अपरिसेसिओ यव्वो ॥ सू० १० ॥ प्ररूपण अनुयोगद्वारसूत्र में (से किं तं जीवगुणप्पमाणे ) इत्यादि २१५ वें सूत्र से लेकर ( से किं तं आग मे ) इस २१९ वें सूत्र तक किया गया जानना चाहिये । सो यह सब वर्णन यहां संक्षेप में हमने दिखा ही दिया है। अब सूत्रकार प्रकृत में इस प्रकरण के निरूपण की अवधि को बताने के निमित्त कहते हैं कि- " जाव तेणं परं नो अत्तागमे नो अनंतरागमे, परम्परागमे, " गणधर के शिष्यों को सूत्र की अपेक्षा अनन्तरागम और अर्थ की अपेक्षा परम्परागम कहा गया है । इस कारण गणधरों के शिष्यों के जो शिष्य हैं वे न आत्मागम हैं न अनन्तरागम हैं किन्तु परम्परागम हैं ऐसा इस सूत्रपाठका आशय है | सू०९ ॥ આ પ્રશ્નના ઉત્તરરૂપે ગ્રહણ કરવું આ વિષયનું પ્રતિપાદન અનુયાગદ્વાર સૂત્રમાં " से किं त जीवगुणप्पमाणे " त्याहि २१५ मां सूत्रथी शरीने " से किं त' आगमे " मा २१८ भां सूत्र सुधी अश्वामां आवे छे. " जाव तेण पर' नो अचागमे, नो अंतरागमे परंपरागभे " આ સૂત્ર પર્યન્તનું સમસ્ત કથન ગ્રહણ કરવું જોઈએ. ગણધરના શિષ્યાને સૂત્રની અપેક્ષાએ અનન્તરાગમ અને અર્થની અપેક્ષાએ પર પરાગમ કહેલા છે. તે કારણે ગળુધરાના જે શિષ્યાના શિષ્ય છે, તેઓ આત્માગમ પણ નથી, અનન્તરાગમ પણ નથી, પણ પર પરાગમ છે એવા આ સૂત્રપાઠના આશય છે. ! સૂ. ૯ !
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy