SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ३४८ भगवतीय देवानप्रियौ मम मप्त अन्तेवासिशतानि यावत्-अन्तं करिष्यन्ति, ततः खलु आवां श्रमणेन भगवता महावीरेण मनसा चैत्र पृष्टेन, मनसा चैव इदम् एतद्रूपम् व्याकरणम् व्याकृती सन्ती श्रमण भगवन्तं महावीरं वन्दावहे, नमस्यात्रः, वन्दित्वा, यावत्-पयुपास्वहे इतिकृत्वा भगवन्तं गौतमं वन्देते, नमस्यतः, वन्दित्वा, नमस्यित्वा, यामेव दिशं प्रादुर्भूती, तामेव दिशं मतिगतौ ।मु०५॥ टीका-पूर्वम् अतिमुक्तस्य कुमारश्रमणस्य भगवच्छिण्यस्यान्तिमशरीरत्वं प्रतिपादितम् तदधिकारात् अन्येषामपि भगवच्छिष्याणामन्तिमशरीरत्वं प्रतिपा. अंतेवोमिसयाई जात्र अंत करेहिति) हे देवाणुप्रियो ! मेरे सात सौ शिष्य थावत् समस्नदुःखों का नाश करेंगे। (तएणं अम्हे समणेणं भगवयो महावीरेण मणसा चेव पुढेणं मणसा चेव इमं एयावं वागरणं वागरिया समा गा लमणं भगवं महावीरं वदामो, नमसामो, वंदित्ता नमंसित्ता जाब पज्जुवासामो त्तिकट्टु भगवं गोयमं बंदंति, नमसंति, वदित्ता जामेव दिसि पाउन्भूया तमेव दिसि एडिगया ) इसतरह हमारे मन से ही पूछे गये प्रश्नों का उत्तर श्रमण भगवान महावीर ने मनसे ही दिया अतः हम लोगों ने श्रमण भगवान् महावीर को वंदना की, उन्हें नमस्कर किया। वंदना नमरकार करके यावत् उनकी पर्युपासना की-इस प्रकार कहकर फिर उन दोनों देवों ने भगवान गौतम को वंदन की, और नमस्कार किया। वंदना नमस्कार कर फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की ओर चले गये। (एवं खलु देवाणुप्पिया ! मम सत्त अवासिखयाई जाव अंत' करेहिति) “હે દેવાનુપ્રિયે! મારા ૭૦૦ શિષ્ય સિદ્ધપદ પામશે અને સમસ્ત मानो मत ४२." (तएणं अम्हे समणेणं भावया महावीरेण मणमा चैव पुढेणं मणसा चेव इमं एयास्वं वागरणं वगरिया समीणा समणं भगवमहावीर वदामो नमसामो, वदित्ता, नम सित्ता जाव पज्जुवासामो त्तिक? भगवं गोयम वदंति, नमसति, वंदित्ता नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया ) “આ રીતે અમારા દ્વારા મનથી જ પૂછાયેલા પ્રશ્નોનો ઉત્તર શ્રમણ ભગવાન મહાવીરે મનથી જ દીધે. પછી અમે શ્રમણ ભગવાન મહાવીરને વંદણુ કરી, નમસ્કાર કર્યા. વંદણ નમસ્કાર કરીને અમે તેમની પર્યું પાસના કરી.” આ પ્રમાણે કહીને તે બન્ને દેએ ભગવાન ગૌતમને વંદણા નમસ્કાર કર્યો. વંદણ નમસ્કાર કરીને તેઓ જે દિશામાંથી પ્રકટ થયા હતા એજ દિશામાં પાછાં ચાલ્યા ગયા.
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy