SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४४ भगवती भेणं ? केवइयं परिक्खेवेणं ? केवइयं उस्सेहेणं ? केवइयं सव्वग्गेणं पण्णते ? गो. यमा ! लवणेणं समुद्दे दोजोयणसय-सहस्साई चक्कचालविक्खंभेणं, पणरसजोयण सयसहस्साइं, एकासीति च सहस्साई, सयं च इगूणयाले किंचिविसेमणे परिक्खेवेणं, एगं जोयणसहस्सं उव्वेहेणं, सोलसजोयणसहस्साई उम्सेहेणं, सत्तरसजोयणसहस्साई सच्चग्गेणं पणते ? जइणं भंते ! लवणसमुद्दे दो जोयणसयसहस्साई चक्कबालविक्खंभेणं पण्णरमजोयणसयसहस्साई एकासीतिं च सहस्साई सयं च इगूणयाले किंचिविसेमूणे परिक्खेवेणं, एगं जोयणसहस्सं उन्वेहेणं सोल स जोयणसहस्साई उस्सेहेणं, सत्तरसजोयणसहरसाई सनग्गेण पण्णत्ते, कम्हाणं भंते ! लवणसमुद्दे जवुद्दीवं दीव नो उब्बीलेइ, नो उप्पीलेइ, नो चेव णं एकको ने का मार्ग हो अर्थात् क्रम से नीचा नीचा जाने वाला प्रवेशमार्ग को गोतीर्थ कहते हैं, नौका के जैसा, शुक्ति के संपुट जैसा, अश्व के स्कन्ध जैसा, वलभी के जैसा गोल, और वलय के जैसा लवणसमुद्र का आकार कहा गया है । 'लवणेणं भते । समुद्दे केवइयं चक्कवालविश्वं भेणं ? केवइयं परिक्खेवेणं ? केवइयं उसेहेणं? केवयं सव्वग्गेणं पण्णते" हे भदन्त ! लवणसमुद्र का चक्रवाल विष्कम कितनो कहा गया है ? परिक्षेप (परिधि) कितना कहा गया है ? उद्वेध कितना कहा गया है ? उत्सेध कितना कहा गया है और सर्वान कितना कहा गया है ? ' गोयमा !' हे गौतम ! 'लवणे णं समुद्दे दो जोधणसयसहस्साई चक्कवालविक्खंभेणं, पण्णरसजोयणसयसहस्साई, एकासीतिं च सहस्साई सयं च इगूणयाले किंचिपिसेस्सूणे परिक्खेवेणं' लवणसमुद्र का આકાર ગતીર્થ જેવ, છીપના સંપુટ જેવ, ઘેડાના સ્કન્ધ જે, વલભીના જે અને વલયના જેવો ગોળ કહ્યો છે-ગોતીર્થ એટલે જળાશયમાં ગાયને ઉતરવાને માર્ગ અથવા તે ક્રમશઃ નીચે જતા માર્ગને ગોતીર્થ કહે છે. प्रश्न-(लवणेण भंते । समुद्दे केवयं चक्कवालविक्खभेण ? केवइय परिक्खेवेण १ केवड्य' उसेहेण ? केवइ य सव्वग्गेण १ पण्णत्ते १ ) 3 महन्त ! લવણ સમુદ્રને ચક્રવાલ વિખંભ કેટલે છે? પરિક્ષેપ (પરિઘ) કેટલો છે ઉધ કેટલે છે? ઉલ્લેધ કેટલું છે? અને સર્વાગ્ર કેટલે કહ્યો છે? उत्तर-(गेयमा ! ) ( लवणेण समुद्दे दो जोयणसयसहस्साई चक्कवाल विक्खंभेण) सपसमुद्रन यास विमा योजना छ, (पण्णरसजोयणसयसहस्साई, एकासीति च सहस्वाइ सय च इगूणयाले किचिबिसेसूणे परिक्लेवेण) तेन परिक्ष५ ( परि५) ५६२ सास, मेयासी ॥२, मेसी
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy