SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र नाह-हता, गोयमा ! ' इत्यादि । हे गौतम ! हन्त, त्वदुक्तं सत्यं, तदेवाहजियाणं ' इत्यादि । यदा खलु 'पुरत्थिमेणं' पौरस्त्ये ईषत्पुरोवातादयो वान्ति, 'तयाणं ' तदा खलु ' पच्चत्थिमेण वि' पश्चिमेऽपि 'ईसिंपुरो वाया०' ईपत्पुरोवातादयो वान्ति, अथ च 'जयाणं' यदा खलु ‘पच्चस्थिमेण वि' पश्चि मेऽपि 'ईसिंपुरो वाया०' ईपत्पुरोवातादयो वान्ति ' तयाणं ' तदा खलु 'पुरत्थिमेण वि' पौरस्त्येऽपि 'ईसिं पुरोवाया' ईपत्पुरोवातादयो वान्ति, ' एवं ' तथैव 'दिसासु' उत्तरदक्षिणादि दिशासु - विदिसासु' ईशानादिविदिशासु ईपत्पुरोवातादयः उपर्युक्तरीत्यैव वान्तीति विज्ञेयम् । अथ प्रकारान्तरेण वातस्वरूपाणि ज्ञातुं गौतमः पृच्छति-'अस्थिणं भंते ! '' हे भदन्त ! अस्ति, संभवति खलु यदुत 'दीविच्चगा' द्वैप्याः, द्वीपे भवाः द्वैप्याः द्वीपसम्बन्धिनः इत्यर्थः 'ईसि पुरेवाया ? ' ईषत्पुरो वातादयो वान्तीति ? भगवान् तदङ्गीकुर्वन्नाह-'हता' इत्यादि । 'ईना' हन्त, सत्यम् , अर्थात् द्वोपसम्बन्धिनोऽपि ईषत्पुरोवातादयो णं ) तब ( पुरस्थिमेण वि ईसिंपुरेवाया ) पूर्वदिशा में भी ईषत्पुरोवात आदि वायु चलते हैं ! (एवं) इसी प्रकार से (दिसातु) उत्तर दक्षिण आदि दिशाओं में और (विदिसास्तु) ईशान आदि विदिशाओं में उपर्युक्त रीति के अनुसार ही ईषत्पुरोवात आदि वायु चलते हैं ऐसा जानना चाहिये । अब गौतम प्रकारान्तर से वातस्वरूप जानने के लिये प्रभु से पूछते हैं ( अस्थि णं भंते ) हे भदन्त ! यह बात संभवित होती कि (दीविच्चगा ) द्वैप्य द्वीपसंबंधी (ईसिंपुरे वाया ) ईषत्पुरोवात आदि वायु चलते हैं ? इस बात का स्वीकारात्मक उत्तर देते हुए प्रभु ત્યારે પૂર્વ દિશામાં પણ ઈષપુરવ ત આદિ વાયુઓ જ વાતા હોય છે. " एवं दिसासु विदिसासु" मे प्रमाणे उत्तर दक्षिण माहिमामा भने ઈશાન આદિ વિદિશાઓમાં પણ ઈષયુવતિ આદિ ચારે પ્રકારના વાયુઓ વાય છે એમ સમજવું હવે વાયુના સ્વરૂપને જાણવાને માટે ગૌતમ સ્વામી બીજી રીતે પ્રશ્નો પૂછે છે. प्रश्न-"अस्थिणं भाते" उ मन्त! शु वात समवित छ ? " दीवि चगो" प्य (जीप समधी) ( इसिंपूरेवाया ) प.शात साहित्यारे પ્રકારના વાયુ વાતા હોય છે ? મહાવીર પ્રભુ આ રીતે તેને સ્વીકારાત્મક उत्तर मापे छ- “हता, गोयमा" डा, गौतम ! द्वीप समाधी षत्पुरोपात આદિ વાયુ વાતા હોય છે.
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy