SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ६ ३०५ ३० १ समस्कायस्वरूपनिरूपणम् શ્ર च्छेत् ततः पश्चात् शीघ्रं शीघ्रम् त्वरितं त्वरितम् क्षिप्रमेव व्यतिव्रजेत् । तमस्कायस्य खलु भदन्त ! कति नामधेयानि प्रज्ञप्तानि ! गौतम ! त्रयोदश नामधेयानि प्रज्ञप्तानि, तद्यथा - तम इति बा १ तमस्काय इति वा २, अन्धकार इति वा ३, महान्धकार इति वा ४, लोकान्धकार इति वा ५, लोकतमिस्रम् इति वा ६, देवान्धकार इति वा ७, देवतमिस्त्रम् इति वा ८, देवारण्यम् इति वा ९, देवव्यूह इति वा १०, देवपरिघ इति ना ११, देवप्रतिक्षोभ इति वा १२, अरुणोदक इति वा समुद्रः १३ । ज्जा, सीहं सीहं, तुरियं २ खिप्पामेव बीइवएज्जा ) कदाचित् कोईदेव तमस्काय में प्रवेश करे तो वह भय के मारे वहां से बहुत ही जल्दीशरीर की त्वरा से और मन की त्वरासे बहुत ही शीघ्र उस तमस्काय को उल्लंघन करके बाहर निकल जाता है । (तमुक्कायस्त णं भंते ! कइ नामज्जा पण्णत्ता) हे भदन्त ! तमस्काय के कितने नाम कहे गये हैं ? ( गोयमा ) हे गौतम! (तेरसनाम घेज्जा पण्णत्ता ) तमस्काय के तेरह नाम कहे गये हैं। (तं जहा ) जो इस प्रकार से हैं - ( तमेइ वा, तसुकाएइवा अंध्यारेइ वा, महांधयारेइ वा, लोगंधयारेह वा, लोगतमिस्सेइ वा, देवंधारे या देवतमिस्सेह वा, देवरण्णेइ वा, देववूह वा देवकलिहेइ वा, देवपडिक्खो भेइ वा अरुणोदएइ वा समुद्दे) तम १, तमस्काय २, अंधकार ३, सहाँधकार ४, लोकांधकार ५, लोकनमित्र ६, देवांका ७, देवमित्र ८, देवारण्य ९, देवव्यूह १०, देव परिघ ११, देवप्रतिक्षोभ १२, एवं अरुणोदकसमुद्र १३ । ( तमुक्काए णं भते । किं ( अहे णं अभिसमागच्छेजा, तओ पच्छा सोह सोह, तुरियं तुरियं खित्पाभेव बीइवएज्जा ) ले हैं। हेव तमसायमा प्रवेश करे छे, तो ते लयने आरो જલ્દીમાં જલ્દી-શરીર અને મનની ત્વરાથી ઘણી જ ઝડપથી તે તમસ્કાયને પાર કરીને બહાર નીકળી लय छे. (तमुक्कायरस णं भंते ! कइ नामवेज्जा पण्णत्ता ? ) हे लहन्त ! तमस्साયના કેટલા નામ કહ્યાં છે ? अरुणोदाइ वा ( गोयमा ! ) हे गौतम ! तभस्डायना ( तेरस नामवेज्जा नाम ह्यां छे, ( त'जहा ) भडे ( तमेइ वा, तमुक्काएइ वा देवरणेह वा, देववूहे वा, देवफलिहेइ वा, देवपडिक्खोभेइ वा समुद्दे ) (१) तभ, (२) तमस्ाय, ( 3 ) अधिकार, (४) भहांधार (4) सोनंधद्वार, (६) सोङतभिस्त्र, (७) देवांधार, (८) देवतभिस, (८) हेवारएय, (१०) हेवव्यूड, (११) देवपरिध, (१२) देवप्रतिक्षेोल भने : (१३) मरुलो समुद्र. भ १३२ पण्णत्ता ) तेर अंचया रेइ वा,
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy