SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोo ६ उ०४ सूं० २ प्रत्याख्यानादिनिरूपणम् २०२७ च तदा भवेत् यदा कृतं स्यात् अतस्तकरणं प्रतिपादयितुगाह-'जीवाण भंते ! किं पच्चक्खाणं कुवंति, अपच्चक्खाणं कुचंति एच्चक्खाणापच्चक्खाणं कुञ्चति ? ' गौतमः पृच्छति-हे भदन्त । जीवाः खलु किम् पत्याख्यानं कुर्वन्ति, अप्रत्याख्यान वा कुर्वन्ति, प्रत्याख्यानाप्रत्याख्यानं कुर्वन्ति, ? भगवानाह-'जहा ओहिया तहा कुवणा' हे गौतम ! यथा औधिकाः समुच्चय जीवाः प्रतिपादिताः तथा करणं प्रत्याख्यानादिकरणमपि विज्ञातव्यम् , तथा च सामान्यजीवेपु प्रत्याख्यानित्वादित्रितयस्यापि पूर्व प्रतिपादितत्वेन अनापि प्रत्याख्यानादिनयस्य करणमपि वोध्यम् , एवं च केचिद् जीवाः प्रत्याख्यानमपि कुर्वन्ति, केचित् अप्रत्याख्यानमपि कुर्वन्ति प्रत्याग्व्यानं न कुर्वन्ति, केचित् मत्याख्यानाप्रत्याख्यानमपि कुर्वन्ति, प्रत्याख्यानम् आयुष्यबन्ध कारणमपि भवतीति जाता है-अतः इसी बात को गौतमस्वामी प्रभु से पूछते हैं कि-(जीवा ण भंते ! कि पच्चक्खाणं कुवंति अपच्चक्वाणं कुर्वति पच्चक्खाणा पच्चखाणं कुवंति ) हे भदन्त ! जीच क्या प्रत्याख्यान करते हैं? अप्रत्याख्यान करते हैं ? प्रत्याख्यानाप्रत्याख्यान करते हैं? इसके उत्तरमें प्रभु उनसे कहते हैं कि-हे गौतम ! (जहा ओहिया तहा अब्बणा) जिस प्रकार से सामान्य जीव प्रतिपादित हुए हैं उसी प्रकार से प्रत्याख्यान आदिका करना भी जानना चाहिये। इस तरह से यह समझ लेना चाहिये कि कितनेकजीव ऐसे भी हैं जो प्रत्याख्यान को भी करते हैं। कितनेक जीव ऐसे हैं जो प्रत्यारस्यान को नहीं अप्रत्याख्यानको भी करते हैं। फितनेक जीव ऐसे हैं जो प्रत्याख्यानाप्रत्याख्यान को भी करते हैं। प्रत्याख्यान आयुष्यबंध का भी कारण होता है इसलिये प्रत्याख्यान करण के बाद अब गौतम इसके द्वारा जीव आयुष्का का भी क्या बंध (जीवाणं भते ! कि पच्चखाणं कुन्चति १ अपच्चखाणं कुब्र्वति पच्चक्खाणा पच्चक्खाणं कुवंति ) महन्त ! शु प्रत्याभ्यान ४२ छ ? અપ્રત્યાખ્યાન કરે છે? પ્રત્યાખ્યાના--પ્રત્યાપ્રયાસ કરે છે तेना हत्त२ माता महावीर प्रभु से छे-(गोयमा !) गौतम ! (जहा ओड़िया तहा कुषणा) २ रीत सामान्य वना प्रत्याज्यान मार्नु પ્રતિપાદન કરવામાં આવ્યું છે, એ જ પ્રમાણે પ્રત્યાખ્યાન આદિ કરવાના વિપ. ચમાં પણ સમજવું કહેવાનું તાત્પર્ય એ છે કે કેટલાક જી એવાં દાય છે કે જે પ્રત્યાખ્યાન કરે છે, કેટલાક જી એવા હોય છે કે જે પ્રત્યાઘથાન કરતા નથી પ૩ અપ્રત્યાખ્યાન કરે છે, અને કેટલાક છે એવાં હોય છે કે જે પ્રત્યાખ્યાન-પ્રવાખ્યાન પણ કરે છે. ના પ્રત્યાખ્યાન આયુબંધમાં પશુ કારરૂપ બને છે, તેથી પ્રત્યાખ્યાનરનું પ્રતિપાદન કર્યા પછી હવે ગૌતમ સ્વામી એ જાણવા માગે છે કે પ્રત્યાખ્યાન
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy