SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ + मैचन्द्रिका टी० श० ६ ३०४ ३०२ प्रत्याख्यानादिनिरूपणम् जीवा य, बेमाणिया य पच्चक्खाणणिव्वत्तियाउया, तिनिवि । अवसेसा अपच्चक्खाणणिव्वत्तियाउया । गाहा--' पच्चक्खाणं जाणड़, कुव्वइ, तिन्नेव आउनिव्वन्त्ती । ' सपएसुसम्मिय, एमेए दंडगा चउरो ॥ १ ॥ सेवं भंते ! सेवं भंते ! त्ति ' ॥ २ ॥ ॥ छडसए चउत्थो उद्देो ॥ ६-४ ॥ २०१७ छाया - जीवाः खलु भदन्त । किं प्रत्याख्यानिनः, अप्रत्याख्यानिनः, प्रत्याख्यानामत्याख्यानिनः ? गौतम | जीवाः प्रत्याख्यानिनोऽपि, अमत्याख्यानिनोऽपि, प्रत्याख्यानाप्रत्याख्यानिनोऽपि । सर्वजीवानाम् एवम् पृच्च्छा ? गौतम ! ॥ प्रत्याख्यानादिवक्तव्यता ॥ 'जीवाणं भंते ' इत्यदि ॥ सूत्रार्थ - ( जीवाणं भंते! किं पचक्खाणी, अपच्चक्खाणी पच्चक्खागापच्चक्खाणी) हे भदन्त । जीव क्या प्रत्याख्यानी हैं ? या अप्रत्याख्णनी हैं ? या प्रत्याख्यानाप्रत्याक्यानी हैं ? (गोयमा ! जीवा पच्चक्खाणी वि अपच्चत्रखाणी वि, पच्चक्खाणापच्चक्खाणी वि) हे गौतम ! जीव प्रत्याख्यानी भी हैं, अप्रत्याख्यानी भी है और प्रत्याख्यानाप्रत्याख्यानी भी हैं । (सव्वजीवाणं एवं पुच्छा) इसी तरह के प्रश्न हे भदन्त ! मेरे, सब जीवों के विषय में भी हैं ? ( गोयमा ! नेरइया अप પ્રત્યખ્યાના િવક્તવ્યતા " जीवाणं भंते । " इत्याहि सूत्रार्थ - ( जीवाण संबे ! किं पञ्चकखाणी, अपञ्चक्खाणी, पच्चक्खाणा पञ्चक्खाणी ? ) हे लहन्त । कुव शुं प्रत्याच्यानी ( सर्व विरतिवाजा ) छे ? કે અપ્રત્યાખ્યાની (સર્વ વિરતિથી રહિત ) છે ? કે પ્રયાખ્યાના પ્રત્યાખ્યાની ( अशतः विरतिवाजा ) छे ? ( गोयमा !) गौतम ! ( जीवा पञ्चक्खाणी वि, अपच्चक्खाणी वि, पच्चक्खाणापञ्चक्खाणीवि) हे गौतम । छत्र प्रत्याज्यानी पाशु होय छे, अप्रत्याभ्यानी पशु होय छे भने प्रत्याच्यानायत्याच्यानी पशु होय छे (सव्वं जीवाण एवं पुच्छा) હે ભદન્ત ! ખવાં જીવાના વિષયમાં પશુ હું એજ પ્રશ્ન પૂછવા માગું છું. भ १२८
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy