SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० ० ६ ० ४ सू०१ जीवस्य सप्रदेशाप्रदेशनिरूपणम् १००१ शस्वलामे 'सप्रदेशाश्च अप्रदेशश्च । 'समदेशाश्व अप्रदेशाश्च' इत्यन्यभङ्गकद्वयम् । अत्र विशेषतामाह-'नवरं-कायनोगी एगिदिया, तेसु अभंगयं' नवरम्-काययोगिनी ये एकेन्द्रियाः पृथिव्यादयो जीवास्तेषु अभङ्गकम् बहूनां भङ्गानाम् अभावो वक्तव्यः, किन्तु 'सप्रदेशाश्च अप्रदेशाच' इन्येक एव भङ्गो वोध्यः । एतेषु च मनोवचःकायरूपयोगत्रयदण्ड केषु जी शदिपदानि यथायोगं वक्तव्यानि, किन्तु सिद्धपदं न वक्तव्यम् , तस्य मनोवाकाययोगासंभवात् । 'अजोगी जहा अलेस्सा' अयोगिनः यथा अलेश्याः उक्तास्तथा ज्ञातव्याः, तथा च अयोगिनां दण्डकद्वयेऽपि अलेश्यसमवक्तव्यतया अलेश्येषु बहुत्वदण्ड के जीव-सिद्धपदयोः भङ्गत्रयस्य, मनुष्यपदेषु च भङ्गपटकस्योक्तत्वेन अत्रापि बहुत्वदण्डके अयोगिषु भंग बन जाता है और "सप्रदेशाश्च अप्रदेशाश्च" ऐसा तृतीयभंग भी बन जाता है (नवरं कायजोगी एगिदिया तेसु अभंगर्य) यहाँ विशेषता इस प्रकार से है कि जो जीव काययोगवाले एकेन्द्रिय हैं उन में तीन भंग नहीं हैं, जिन्तु (सप्रदेशाश्च अप्रदेशाश्च ) ऐसा एकहीभंग है। इन मन वचन और कायरूप योगत्रयके दण्डकों में यथायोग जीवादिक पदों का ही कथन करना चाहिये। सिद्धपद का कथन नहीं करना चाहिये । क्यों कि सिद्धों में कोई भी योग नहीं होता है। (अजोगी जहा अलेरला) लेश्या रहित जीवों के समान अयोगिजीवों की वक्तव्यता जाननी चाहिये । कहनेका आशय यह है कि अयोगियों के दोनों दण्डकों में लेश्यारहित जीवों के जैसी वक्तव्यता कही गई होने के कारण लेश्यारहित जीवों में बहुत्यविषयक द्वितीय दण्डक में जीव और सपथावाणी हि १ ५ भनी मा छ, तेथी ( बहवः सप्रदेशाश्च एकः अप्रदेशश्च ) मा मात्र म पy मनी श छे, अने (सप्रदेशश्च अप्रदेशाश्च) मा श्रीन पY मनी श छ ( नवर कायजोगी एगि दिया तेसु अभंगय) ही विशेषता के छ , अययोग सन्द्रिय वाम त्र म यता नथी, परन्तु (सरदेशाश्च अप्रदेशाश्च ) मा मेran થાય છે. આ મન, વચન અને કાયયોગના દંડકમાં યથાયોગ્ય જીવાદિક પદેને જ પ્રયોગ થ જોઈએ. અહીં સિદ્ધપદને પ્રગ કર જોઈએ નહીં કારણ કે સિદ્ધોમાં કઈ પણ રોગનો અભાવ હોય છે. (अजोगी जहा अलेस्सा) अश्य २डित वाना ॥ ४थन अयो। છના વિષયમાં સમજવું. આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે-લેસ્થારહિત જીના બહુત્વ વિષયક દંડકમાં જીવ અને સિદ્ધપદમાં ત્રણ ભંગ, મનુષ્યમાં भ १२६
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy