SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ भगवतीसत्र प्रतिपद्यमानानाम् एकादीनां लाभात् ' सप्रदेशाश्च बहवः, एकः अपदेशश्च ' इति द्वितीयो भङ्गः, 'वहयः सप्रदेशाश्च बहवः अपदेशाथ' इति तृतीयो भगः । नैरयिकसकपायबहुत्वदण्ड के भजकत्रयं पूर्वपतिपादितमेवात्रापि बोव्यम् । 'एगिदिएसु अमंगकं । एकेन्द्रियेपु सकपाय केन्द्रियपृथिव्यादिबहुत्यविषयकदण्ड के अभङ्गकर वहूनां भङ्गाकानाम् अभावः किन्तु 'सप्रदेशाश्च अप्रदेशाच' इति एकएव भङ्गो बोध्यः, यधपि पूर्वं पृथिव्यादिषु भयं भङ्गः प्रतिपादित एव तथापि तस्य सकपायाविषयकतयोक्तत्वेनात्र सकपायारून रशात् प्रतिपादितः, सरूपायैकेन्द्रियाणां यहूनाम् वहुसमयावस्थितानास् एकसमयस्थितिकानां चोपलम्भात् , एक दो आदि मिलते हैं इसलिये " बहवः सप्रदेशाः, एक अप्रदेशश्च" ऐसा यह दूसरा भंग हुआ तथा " बहवः सप्रदेशाश्च वा अप्रदेशाच" अनेक सप्रदेश हैं और अनेक अप्रदेश हैं, यह तीसरा संग हुआ। नैरयिक जीवोंके कषायसहित बहुत्य दण्डकमें जिस प्रकार से तीन भंग पहिले प्रतिपादित किये गये हैं इसी तरह से वे ही तीन भंग यहां पर भी जानना चाहिये । इस कपायबारमें "एगिदिएतु अभंगकं" एकेन्द्रिय पदों में अर्थात् कषायसहित एन्द्रिय पृथिव्यादिकों के बहुत्व विषयकदण्डक में अनेक भंग नहीं हैं, किन्तु “ सप्रदेशश्च अप्रदेशाच" ऐसा यह एक ही भंग है। यद्यपि पहिले पृथिव्यादि पदों में यह भंग कहा जा चुका है फिर भी यहां जो यह कहा जा रहा है वह कषाय के प्रसङ्ग को ले कर कहा जा रहा है-पहिले कपाय के प्रसंग को लेकर यह नहीं कहा गया है । एकेन्द्रिय जीवों में कषायसहित जीव पूर्वोत्पन्न is लय छ, तथा (बहवः सप्रदेशांश्च एक अप्रदेशाम्च) पा सप्रदेश હોય છે અને કોઈક અપ્રદેશ હોય છે, એ બીજો ભંગ બને છે. તથા “बहवः सप्रदेशाच बहव अप्रदेशाच" भने सप्रदेश डाय छ भने मन અપ્રદેશ હોય છે, એ ત્રીજો ભંગ બને છે. નારક જીના કષાયસહિત બહત્વ દંડકમાં આગળ જેનું પ્રતિપાદન કરવામાં આવ્યું છે એવાં જ ત્રણ ભંગ સમ पा. मा षायदाभा ( एगिदिएसु अभंग ) मेन्द्रिय महोभा है કષાયસહિત પૃથ્વીકાય આદિકોના બહત્વ વિષયક દંડકમાં અનેક ભંગ થતા नथी, ४ मे १ थाय छे. ते मे मा प्रमाणे छ. "सप्रदेशाश्व अप्रदेशाश्च" पसा पृथ्वीय माहि पहोभा मा वामां भावी ગયો છે, છતાં પણ તે ભગને અહીં જે ફરીથી કહેવામાં આવ્યું છે તે કષાય અવસ્થાને અનુલક્ષીને કહેવામાં આવેલ છે, પહેલાં કષાય અવસ્થાને અનુલક્ષીને આ ભંગ કહ્યો ન હતો. એકેન્દ્રિય જીવોમાં સકષાય પૂર્વોત્પન્ન જીવ
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy