SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ६ ० ४ सू०१ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९७९ ' 36 , " " तियभंगो' नोसंज्ञि - नोअसंज्ञि - जीव - मनुज - सिद्धेषु त्रयो भङ्गाः, 'नोसंज्ञि - नोअसंज्ञि - इतिविशेषणविशिष्टयोरेकत्ववहुत्वविपयकदण्डयोर्मध्ये बहुत्वविपयरुदण्ड के जीव- मनुज - सिद्धपदेषु पूर्वोक्तरूपं भङ्गत्रिकं भवति । ' सर्वे मप्रदेशाः १ बहवः सप्रदेशाथ एकः अप्रदेशश्व २ वहवः समदेशाश्च वहवः अप्रदेशाथ ३' इति भङ्गत्रयम् तेषु बहूनाम् अवस्थितानां लाभात् उत्पद्यमानानां च एकादीनां संभवात् । एतयोश्च नोसंज्ञि - नोअसंज्ञिविषयकयो रेकत्व व हुत्वदण्ड कयोः जीव - मनुज - सिद्धपदान्येव भवन्ति न नैरयिकादिपदानि तेषां नो संज्ञि -नो असंज्ञित्व विशेषणस्पासंभवात् । सलेसा जहा ओहिया' सश्याः लेश्यावन्तो जीवाः यथा औधिकाः सामान्यजीवाः पूर्व समदेशत्वादिना प्रतिपादितास्तथा यहां गृहीत नहीं हैं। क्यों कि इनमें असंज्ञित्व का अभाव है । (णो सन्नि, णो असन्नि जीव मणुयसिद्धेहिं तियभंगो) नो संज्ञी नो असंज्ञी इन विशेषणों से विशिष्ट एकत्व बहुत्वविषयक दो दण्डकों में से बहुत्वविषयक द्वितोदण्डक में जीवपद, मनुष्यपद और सिद्ध में पूर्वोक्त रूप से ये तीन भंग होते हैं - " सर्वे सप्रदेशाः १, बहवः सप्रदेशाश्च, एक: अप्रदेशच २ बहवः सप्रदेशाश्च बहवः अप्रदेशाश्च । 39 कारण यहां पर पूर्वोत्पन्न अनेक रहते हैं और उत्पद्यमान कोइ एकादि रहता है । इन दो नो संज्ञी नो असंज्ञी विषय एकत्व बहुत्व दण्डकों में जीव, मनुष्य और सिद्धपद ही होते हैं, नैरथिक आदि पद नहीं । क्यों कि इनमें नो संज्ञि-नो असंज्ञी विशेषण संभवता नहीं है । (सलेसा जहा • ओहिया) लेइयावाले जीवों के कथन, पहिले जैसे सामान्य जीव सप्रदे• शव आदि द्वारा प्रतिपादित किये गये हैं, वैसा ही जानना चाहिये भाव होय छे. ( णो सन्नी, जो असन्नी जीत्र मणुयसिद्धेहि तियभगो ) ના સંજ્ઞી, નેા અસની એ વિશેષણેાવાળા એકત્વ મહુત્વ વિષયક એ દંડકા• માંના બહુષ વિષયક ખીજા ઈંડકમાં જીવ પદ, મનુષ્ય પદ અને સિદ્ધમાં પૂર્વોક્ત ત્રણ ભંગ થાય છે— (१) सर्वे सप्रदेशाः (२) वहवः सप्रदेशाश्व एकः अप्रदेशश्व, (३) बहवः सप्रदेशाश्च बहवः अप्रदेशाश्च ) र } महीं पूर्वोत्यन्नने र छे भने ઉત્પદ્યમાન કાઈ એકાદ્ધિ રહે છે. ના સત્ની, ના અસંજ્ઞી વિષયક એકત્વ અને મહત્વ દર્શીન એ દડકામાં જીવ, મનુષ્ય અને સિદ્ધ એ ત્રણ પદ્મ જ હાય છે, નારક આતિ પદ હાતાં નથી, કારણ કે નારક આદિમાં ને સન્ની અને ना असंज्ञी विशेष स'लवता नथी. " सऐसा जहा ओहिया " लेश्यावाणा જીવાના સપ્રદેશલ આદિનું કથન સામાન્ય જીવેાના સપ્રદેશત્વ આદિના કથન
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy