SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ तृतीयशतकस्य सप्तमोद्देशकः प्रारभ्यते सप्तमोद्देशकस्य संक्षिप्तविषयविवरणम् ७६१ ( राजगृहे नगरे भगवन्तं पति गौतमस्य शक्रलोकपालविषयकः प्रश्नः, चत्वारो लोकपालाः-सोम-यम-वरुण - वैश्रमणाः, इति भगवतः समाधानम्, पुनश्च कियriesकानि तेषां विमानानि ? इति प्रश्नः सन्ध्यामभ - वरशिष्ट - स्वयंज्वलवल्गु नामानि क्रमेण चत्वारि विमानानि इत्युत्तरम्, ततः सोमविमानादीनां वर्णनम्, सोमाधीन देवानां वर्णनं, सोमाधीनौत्पातिककार्यप्रवृत्तिवर्णनञ्च ततः सोमस्य पुत्रस्थानीयदेवानां निरूपणम्, ततो यमस्य विमानादिवर्णनम्, यमाधीनदेवानां वर्णनम्, यमाधीन रोगादिमवृत्तिनिरूपणञ्च, यमस्याऽपत्यसप्तम उद्देशक प्रारंभ तृतीय शतकके इस सप्तम उद्देशकका विवरण संक्षेपसे इस प्रकारसे है - राजगृहनगर में भगवान् से गौतमने ऐसा प्रश्न किया कि शक्र के लोकपाल कितने हैं ? सोम, यम, वरुण और वैश्रमण इस प्रकार से लोकपाल शके चार है ऐसा प्रभुका समाधान | इनके विमानोंकी संख्या कितनी है ऐसे प्रश्नका उत्तर प्रभुने 'संध्याप्रभ, वरशिष्ट, स्वयंज्वल और वल्गू' इस प्रकार दिया, यह कथन इसके - बाद सोम आदिके विमानों का वर्णन सोमके आधीन देवोंका वर्णन सोम के आधीन औत्पातिक कार्यकी प्रवृत्तिका वर्णन सोम के पुत्रस्थानीय देवों का निरूपण इसके बाद यमके विमान आदिका वर्णन यमके आधीन देवोंका वर्णन यमके आधीव रोगादि प्रवृत्तिका निरूपण यमके अपत्य स्थानीय देवोंका निरूपण इसके बाद वरुणके विमान ત્રીજા શતકના સાતમા ઉદ્દેશક સાતમા ઉદ્દેશકના વિષયનું સક્ષિત નિરૂપણુ-~~ રાજગૃહ નગરમાં ભગવાન મહાવીરને ગૌતમસ્વામી પૂછે છે, શકના લૈકપાલ डेटा छे ? उत्तर-' शडेना यार दोध्यास हे-सोम, यभ, वरुणु रमने वैश्रमयु. प्रश्न- 'तेमनां विभानो टलां छे ? उत्तर- ' संध्यायल, वरशिष्ट, स्वयं नवस भने ? 9 पशु मे यार विभाना छे. ત્યાર બાદ સેમ આદિના વિમાનનું વર્ણન, સામને અધીન જે દેવે છે તેમનું વર્ણન, સેમને અધીન ઔત્પાતિક કાર્યપ્રવૃત્તિનું વર્ણન, સેામના પુત્રસ્થાનીય દેવાનું નિરૂપણુ, ત્યારપછી યમના વિમાન આદિનું નિરૂપણ ચમને આધીન દેવાનું વર્ણન તથા યમને આધિન રાગાદિ પ્રવૃત્તિનું નિરૂપણ અને ચમના અપત્યસ્થાનીક દૈવનું નિરૂપણુ ત્યાર બાદ વરુશુનાં વિમાનાદિનું વર્ણન, તેને
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy