SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ ६८३ · प्रमेयचन्द्रिकाटीका श. ३.उ.५ सू० १ विकुर्वणाविशेपवक्तव्यतानिरूपणम् संखेज्जे दीवसमुद्दे बहू इथिरूवेडिं आइण्णे, वितिकिण्णे, उत्रत्थडे, संथडे, फुडे, अवगाढावगाढे करेत्तए' इति संग्राह्यम्, 'उपस्तीर्णम्, संस्तीर्णम्, स्पृष्टम्, अवगादावगाढं कर्तुम्, अथोत्तरश्च प्रभुः गौतम ! अनगारः खलु भावितात्मा तिर्यगसंख्येयान द्वीपसमुद्रान् बहुभिः स्त्रीरूपं आकीर्णान, उपस्तीर्णान्, संस्तीर्णान् स्पृष्टान, अवगाढावगाढान् कर्तुम् ' भावितात्मनो Sनगारस्य सामर्थ्य मात्रमेतद् वर्णित मित्याह - 'एसणं गोयमा !' इत्यादि । हे गौतम ! एष खलु 'भाविअपणो' भावितात्मनः 'अणगाररस' अनगारस्य 'अयमेयारूवें' अयमेतद्रूपः उपरिवर्णितस्वरूपः 'विसए' विपयः 'विसयमेत्ते युइए' विपयमात्रम् उक्तम् कथितम् 'णो चेत्र णं' नो चैव खलु, 'संपत्तीए' संपच्या व्यवहारे यथेोक्तार्थस पादनेन 'विउर्विसु वा' व्यकुर्वद् वा व्यकुर्वीद् बा, अणगारे णं भावियप्पा, तिरियमसंखेज्जे, दीवसमुद्दे, बहूहिं इत्थित्वेहिं आइण्णे, चितिकिण्णे उवत्थडे, संथडे, फुडे, अवगाढावगाढे करेए' यह पीछे कहा गया पाठ संग्रहीत हुआ है । ऐसा जो भावि -तात्मा अनगार के विषय में कहा गया है सो यह उसकी शक्तिमात्र का प्रदर्शन के लिये ही कहा गया है । यही बात 'एस णं गोमा ! अणगारस्म भावियप्पणी अणगारस्स अयमेयाख्वे विसए विसमेत बुइए' इस सूत्रपाठ द्वारा समझाई गई है । अर्थात् हे गौतम ! भावितात्मा अनगार का जो यह ऊपर वर्णितरूप से विषय कहा गया है वह केवल विषय मात्र रूपसेही कहा गया है ' णो चेव णं संपत्तीए ' वह भावितात्मा अनगार व्यवहार में इस प्रकारकी प्रवृत्ती करता है इसरूपसे नहीं कहा गया है णं गोयमा ! पभू अणगारेणं भावियप्पा, तिरियमसंखेज्जे, दीवसमुद्दे, बहू हिं इत्थिरूवेहिं आइण्णे, वितिकिण्णे, उवत्थडे, संथडे, फुडे, अवगाढावगाढे करे - ત્ત” આ સૂત્રપાઠને અથ પણ દેવાની વિકુવાના પ્રકરણમાં આપવામાં આવ્યું છે. ભાવિતાત્મા અણુગારની વિકણા શકિતનું આજે નિરૂપણ કરવામાં આળ્યું છે, તે તેમની શકિત દર્શાવવા માટે જ કરવામાં આવ્યું છે. ખરેખર તે ત્રણે કાળમાં કદી પણ તેઓ એવી વિકણા કરતા નથી. એજ વાતનું સૂત્રકારે નીચેના સૂત્રદ્વારા પ્રતિथाटन यु छे. 'एसणं गोयमा ! अणगारस्त भावियप्पणी अणगारस्स अयमेयाJa free वियमेते चुइए' डे गौतम । भावितात्मा मयुगारनी विठुर्व या शक्तिनुं જે ઉપર પ્રમાણેનું વર્ણન કરવામાં આવ્યું છે, તે માત્ર તેમની શકિત ખતાવવાને • भाटे ३२वा वेस छ, 'णो चैत्र णं संपत्तीए ' प ते लवितात्मा मधुगार व्यवडारभां ·मेवी अवृत्ति ४रै छे, शेभ उडेवांना आशय नथी. 'विउन्त्रिसु वां, विउ
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy