SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ ६२६ भगedies पारिणामिकवलादकर क्तव्यतामाह मूलम् -'पभृणं भंते ! बलाहगे एगं महं इत्थिरूवं वा, जात्र - संदमाणियरुवं वा, परिणामेत्तए ? हंता, पभू, पभृणं भंते ! चलाहए एवं महं इत्थिरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए ? हंता, पभू, से भंते! किं आयड्ढीए गच्छइ, परिडूढीए गच्छइ ? गोयमा ! नो आयडूढीए गच्छइ, परिढीए गच्छइ, एवं नो आयकम्मुणा, परकम्मुणा, नो आयप्पयोगेणं परप्पओगेणं, ऊसिओदयं वा गच्छइ, पयओदयं वा गच्छइ, से भंते ! किं चलाहए ? इत्थी ? गोयमा ! बलाहए णं से, णो खलु सा इत्थी, एवं पुरिसेणं आसे हत्थी । पभुणं भंते! चलाहए एवं महं जाणरुवं परिणामेत्ता अणेगाई जोयणाई गमित्तए, जहा इत्थिरूवं तहा भाणियवं, णवरं एगओ चक्कवालं पि गच्छइ भाणियां, जुग्ग- गिल्लि - थिल्लिसीआ - संदमाणियाणं तहेवं ॥ सू, ३ ॥ छाया - प्रभुः खलु भदन्त ! बलाहकः एक महत् स्त्री रूपं वा, यावत्स्यन्दमानिकारूपं वा, परिणमयितुम् ? हन्त, प्रभुः प्रभुः खलु भदन्त ! बलाहकः एकं " पारिणामिक-बलाहक - वक्तव्यताका वर्णन - 'पभूणं भंते ! बलाहगे' इत्यादि । सूत्रार्थ - ( पभूणं भंते । बलाहगे एवं महं इत्थिरूवं वा जाव संदमाणियत्वं वा, परिणामेत्तए) हे भदन्त 1 मेघ एक विशाल स्त्रीरूप . पारिश्राभि-साइड (मेघ) नुं नि३पशु- , 'पभूणं भंते ! वलादगे 'धत्याहि सूत्रार्थ - (पणं भंते । बलाहगे एवं महं इत्थवं वा जाव संमाणिरुवं वा, परिणामेत्तए ! ) से महन्त । शुं भेध मे विशाल सीड्यथा बधने स्वन्द्वभानिम
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy