SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ममेयचन्द्रिका टी. श. ३ उ.२ सू. १३ अमरकुमारऊर्ध्वगमनस्वरूपनिरूपणम् ५१९ च्छन्देन उपर्युक्तां दिव्यां देवद्युति, दिव्य देवानुभागं लब्ध प्राप्तम्' इति संग्राह्यम् , 'पास' ताव' पश्यतु तावत् 'अह्मावि' अस्माकमपि अमरकुमाराणाम् 'सक्के देविंदे देवराया' शक्रो देवेन्द्रः, देवराजः 'दिव्वं दचिड्ढी' दिव्यां देवद्धिम् 'जावअभिसमन्नागय' यावत्-अभिसमन्वागताम् , यावच्छब्दार्थ उक्तएव, 'तं जाणामो ताव' तद्जानीमः अवगच्छाम स्तावत् ‘सकस्स देविंदस्स देवरणो' शक्रस्य देवेन्द्रस्य देवराजस्य 'दिव्यां देविड्डी' दिव्यां देवर्द्धिम् ' यावत् अभिसमन्त्रागताम्, अर्थात् वयमपि शक्रस्य दिव्य देवद्धर्यादिविषयकं परिज्ञानं करवाम. ____ अथ च शक्रोऽपि अस्माकम् दिव्य देवद्धर्यादि विषयकं परिज्ञानं करो तु इत्यभिप्रायेणैव अमरकुमाराणाम् सौधर्मकल्पपर्यन्तोपगमनं भवतीत्याशयः, तत्मसङ्गे एवाह-'जाणउ ताव' इत्यादि । जानातु तावत् 'अहमो वि' अस्माकमपि अमुरकुमाराणाम् 'सक्के देविंदे देवराया' शक्रो देवेन्द्रः देवराजः 'दिव्वं देविहीं' दिव्यां देवद्धिम् 'जाव-अभिसमण्णागयं' यावत्-अभिसमन्वागताम् । अन्ते तावत् भगवान् पूर्वोक्तकारणमुपसंहरति-' एवं खलु गोयमा !' हे गौतम ! एवं खलु पूर्वोक्तकारणेनेव' असुरकुमारा देवा 'उड्ढं उप्पयंति' को 'पासउ ताव' देखले, यहां पर भी यावत् शब्द से उक्त अर्थ ही गृहीत हुआ है । वहां जाकर हम 'सकस्स देविंदस्स देवरण्णो देवेन्द्र देवराज शक्रकी 'दिव्यां देविहि दिव्य देवर्द्धिको 'जाणामो ताव' जाने-और शक्र भी हमारी दिव्य देवर्द्धिको जानें 'इसी अभिप्राय से हे गौतम ! असुरकुमारों का सौधर्मकल्पपर्यन्त गमन होता है ऐसा जानना चाहिये । इसी प्रसङ्गको लेकर 'जाणउ ताव' इत्यादि .कहा गया है । अन्तमें भगवान इस उपर्युक्त कारण का उपसंहार करते हुए गौतम से कहते हैं कि 'एवं खलु गीयमा' हे गौतम ! इस पूर्वोक्त कारण से ही 'असुरकुमारा देवा' असुरकुमारदेव 'उड्ढंદિવ્ય દેવસમૃદ્ધિ આદિનાં દર્શન કરે. આ રીતે એક બીજાની દેવદ્ધિ આદિ જેવાને તથા બતાવવાને તેઓ સૌધર્મ ક૫ પર્યત જાય છે. વળી તેઓ દેવેન્દ્ર દેવરાજ શકની દિવ્ય દેવસમૃદ્ધિ કેવી છે તે જાણવા માટે પણ ત્યાં જાય છે, એ વાત નીચેના सूत्रमा तापी छे त्यांने मापणे 'सक्कस्स देविंदस्स देवरण्णो हवे. ३१२४ शनी 'दिव्यां देविड़ि जाणामो ताव हिव्य वद्धि माहिना पश्यिय ४३शमे, भने ते ५५ आए हव्य वद्धि माहिना पश्यिय ४२. 'एवं खलु गोयमा ! है गौतम ! ५२ व्या प्रमाणे ना२णे 'असुरकुमारा देवा' मसुरभार ।
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy