SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.३७.२ सू.१२ चमरस्य क्षमाप्रार्थनादि निरूपणम् ५०९ संपद्य' इति संग्राह्यम् , चमरः क्षमा याचते 'तं खामेमि गं' तत् तस्मात् त्वया बनभयाद रक्षितत्वादेतोः क्षमयामि खलु क्षमा प्रार्थये 'देवाणुप्पिया!' भो देवानुप्रिया:' 'जाव-उत्तरपुरस्थिम' यावत्-उत्तरपौरस्त्यम् 'दिसीभार्ग' दिग्भागम् उत्तरपूर्वदिगन्तरालम् ईशाणकोणम् 'अबक्कमई' अपक्रामति निर्गतः 'अवक्कमित्ता' अपक्रम्य . यावत्करणात्-क्षमन्तां मां देवानुप्रियाः 'क्षमितुमर्हन्ति देवानुप्रिया' नेवभूयः एवं करिष्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा, नम. स्यित्वा' इति संग्राह्यम् । 'जाव वत्तीसइविह' यावत-द्वात्रिंशदविधम् 'नट्टविहि' नाट्यविधिम् 'उवदंसेई उपदर्शयति, योवत्करणात दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिकाम् , तत्रच सिंहासनम् , ततश्च तस्य दक्षिणाद् भुजाद् पाठका संग्रह हुआ है । अव चमर क्षमायाचना के निमित्त प्रभु से कहता है कि तं खामेमि णं' हे भदन्त । वन के भय से मैं आपके प्रभाव से रक्षित हुआ-अतः मैं आपसे क्षमा मांगता हूं-देवाणुप्पिया हे देवानुप्रिय ! आप मुझे क्षमा प्रदान करें । इस प्रकार क्षमायाचना कर वह 'जाव उत्तरपुरस्थिमं दिसीभागं अवकमई' यावत् उत्तरपौरस्त्य उत्तर और पूर्वदिशा के अन्तरालवी ईशानकोण में गया 'अवकमित्ता' वहां जाकर के 'जाव बत्तीसइविहं' उसने यावत् बत्तीस प्रकार की 'नविहिं उचदंसेई' नाट्यविधिका प्रदर्शन किया । 'जाव उत्तरपुरस्थिमं के साथ जो यह 'यावत्' शब्द आया है--उससे 'क्षमतां मां देवानुप्रियाः ! क्षमितुमर्हन्ति देवानुप्रियाः ! नैव भूयः एवं करिष्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा' नमस्यित्वा इस पूर्वोक्तपाठ का संग्रह हुआ है । तथा 'जाववत्तीसइविहं' में जो यह 'यावत्' शब्द आया है उससे 'दिव्यमंडपं विकुर्वितवान्-तन्मध्ये मणिपीठिका, सूत्रमi nी दी। छ. 'तं खामेमि णं' महन्त ! मापन प्रमाथी १०७ना मयथा हुँ भु४१ या धुं. मा १ भा३ २क्ष यु छ. 3 'देवाणुप्पिया' हेपानुप्रिय! हु આપની ક્ષમા માગું છું. આપ મને ક્ષમા આપે આ પ્રમાણે ક્ષમા યાચના કરીને તે 'जाव उत्तरपुरस्थिमं दिसीभार्ग अवक्कमइ ' Unreji ni. 'अवकमित्ता' त्यi vधन 'जाव वत्तीसइविह' तेथे मत्रीस माना 'नट्टविहिं उपदंसेइ' नाटय प्रयोगा मताव्या. 'जाव उत्तरपुरथिम' साथ 'जाव' ५४ माथ्यु छ तेना द्वारा 'क्षमतां मां देवानुमियाः ! क्षमितुमर्हन्ति देवानुप्रियाः । नैत्र भूयः एवं करिप्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा' मा पूर्वरित सूत्रा6 १७९५ ४२राय। -तथा 'दिव्यमंडपं विकुक्तिवान्-तन्मध्ये मणिपीठिका, तत्र
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy