SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रमेयचद्रिन्का टीका श.३ उ. २ सू.१२ चमरस्य क्षमाप्रार्थनादिनिरूपणम् ४९५ महावीरम्मति चमरस्य क्षमा प्रार्थनादि वर्णनमाह मूलम् -'तएणं से चमरे असुरिदे असुरराया वज्जभयविप्पमुक्के, सक्केणं देविंदेणं, देवरण्णा महया अवमाणेणं अवमाणिए समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोगसागरसंपविट्टे, करयलपल्हत्थमुहे अज्झाणो गए भूमिगयाए दिट्टीए झियाइ, तरणं तं चमरं असुरिंदं, असुररायं सामाणि परिसोववन्नया देवा ओहयमणसंकप्पं जाव - झियायमाणं पासंति, करयल जाव एवं वयासी-किं णं देवाणुप्पिया ! ओहयमणसंकप्पा जाव - झियायह ? तरणं से चमरे असुरिंदे असुरराया ते सामाणियपरिसोववन्नए देवे एवं वयासी एवं खलु देवाणुप्पियो ! मए समणं भगवं महावीरं णीसाए सक्के देविंदे, देवराया सयमेव अच्चासाइए, तरणं, तेणं परिकुविएणं समाणेणं ममं वहाए वज्जे निसिट्टे, तं भदं णं भवतु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स, जस्सम्हि पभावेणं अकिट्टे, अव्वहिए, अपरिताविए, इहमा गए, इहसमोसढे, इहसंपत्ते, इहेव अज्ज जावउवसंपज्जित्ता णं विहरामि तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो, नम॑सामो, जाव-पज्जुवासामो तिकट्टु चउसट्ठीए सामाणियसाहस्साहिं, जाव - सन्विड्ढीए, जाव- जेणेव असोगवरपायवे, जेणेव ममं अंतिए, तेणेव उवागच्छइ, उवागच्छित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं जाब-नमंसित्ता
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy