SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ४०४ भगवतीस समणे, इत्यादि । यत् किल श्रमणो 'भगवं महावीरे' भगवान् महावीरः 'जंबूदीचे दीवे' जम्बूद्वीपनाम 'द्वीपे 'भारहे वासे' भारते वर्षे भरतक्षेत्रे 'सुसुमारपुरे नयरे' सुमारपुरे नगरे 'असोगणसंडे' अशोकवनपण्डे 'उज्जाणे' उद्याने 'असोगवरपायनस्म' अशोकवरपादपस्य उत्तमाशोकवृक्षस्य 'अहे' अ स्तले 'पुढविसिलापट्ट सि' पृथिवी शिलापट्टके पृथिवीशिलोपरि 'अनुमतं ' अष्टमभक्तम् 'पगिन्दित्ता' मगृहा 'एगराइअं' एकरात्रिकीम् एकरात्रिरथायिनीम् 'महापडिमं' महामतिमाम् अभिग्रहरूपाम् 'उपसंपज्जित्ताणं' उपसंपद्य स्त्रीकृत्य खलु विहरति तिष्ठति ॥ सू० ६ ॥ मूलम् - "तं सेयं खलु मे समणं भगवं महावीरं णीसाए सकं देविंद, देवरायं सयमेव अच्चासाइत्तए तिकहु एवं संपे हेइ, संपेहित्ता सयणिज्जाओ अन्भूहेइ, अन् ट्ठेत्ता देवदूसं परिहेइ, उववायसभाए पुरित्थिमिल्लेणं दारेणं निग्गच्छर, जेणेव सभा सुहम्मा, जेणेव चोप्पाले पहरणकोसे, तेणेव उवागच्छइ, उवागच्छित्ता फलिहरयणं परामुसइ - एगे, अवीए, फलि हरयणमायाय महया अमरिसं वहमाणे चमरचंचाए रायहाणीए भगवं महावीरे' जंबूदीवे दीवे 'जम्बूद्वीप नामके द्वीप में, 'भार हे वासे' भारतवर्ष में भरत क्षेत्र में - 'सुसुमारपुरे नयरे' सुसुमारपुर नगर में 'असोगवणसंडे' अशोकवनखंड उज्जाणे' उद्यान में 'असोयवरपायवस्स अहे' उत्तम अशोकवृक्ष के नीचे 'पुढविसिलापट्ट्यंसि' पृथिवी शिलापट्टक पर 'अट्टमभक्त' तीन उपवासको 'गिहित्ता' धारण करके 'एगराइये ' एकरात प्रमाणवाली 'महापडिमं' महाप्रतिमाको अभिग्रहरूप भिक्षुकी १२ बारहवीं प्रतिमाको 'उवसंपजित्ताणं ' स्वीकार करके 'विहरइ ' ठहरे हुए हैं || सः ६. ॥ ભગવાન મહાવીર, આ જ ખૂદ્રીપ નામના દ્વીપમાં આવેલા ભારતવષઁમાં--ભરતક્ષેત્રમાં સુસુમારપુર નામના નગરમાં, થેાવનખંડ નામના ઉદ્યાનમાં, શ્રઇ અચેાકવૃક્ષની નીચે पडेली शिसायर अभ (त्र उपवास ) नी तपस्या धारण अरीने 'एगराइयं' शत्रिना अमावाणी 'महापडिमं' भहाप्रतिभानु / अलि 'उवसंवेज्जित्ताणं विरई' भरांधनं श्ररी रखेस छे. ॥ ३५ १२भी भिक्षु प्रतिभानु) o eur
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy