SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ममेयचदिन्का टीका श.३ उ. २ २.१ भगवत्समवसरणम् चमरनिरूपणञ्च ३४१ 'तेसिंग' तेपां खलु 'देवाणं' देवानाम् 'भवपचइअवेराणुबंधे' भवप्रत्ययवैरानुबन्धः अहिनकुलबद् जन्मारभ्य शाश्वतिकविरोधः भवः प्रत्ययः कारणं यस्य वैरानुबन्धस्य स भवमत्ययवैरानुबन्धः, अनुवन्धः परम्परा, अतएव भवात्ययवैरानुवन्धत्वात् 'तेणं देवा' ते खलु देवाः 'विकुम्वेमाणा' विकुर्वन्तः क्रोधेन विकुर्वणाशक्त्या महवै क्रियशरीरं कुर्वन्तः 'परियोरेमाणा' परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा वा 'आयरक्खे वैमानिकान् आत्मरक्षकान् 'देवे' देवान् 'वित्तासें ति' चित्रासयन्ति, त्रासमुत्पादयन्ति 'अहालहुसगाई रयणाई' ययाय' हे भदन्त ! असुरकुमार देव जो सौधर्म स्वर्ग तक जाते हैं-जायेंगे सो उनके वहांतक जाने में क्या कारण है ? भगवान् इसका उत्तर देनेके लिये गौतम से कहते हैं-'गोयमा' हे गौतम ! 'तेसि णं देवाणं' उन असुरकुमार देवों के 'भवपच्चइयवेराणुबंधे' भवप्रत्ययिक वैरानुयंध होता है । अहि नकुल (सर्पनकुल) की तरह जन्म से लेकर शाश्वतिक विरोधका नाम वैरानुबंध है । इस वैरानुबंध का कारण भव है । इसलिये यह वैरानुबंध भवप्रत्ययिक कहा गया है । परम्पराका नाम अनुबंध है । इसलिये भवप्रत्ययिक वैरानुबंध वाले होने के कारण वे देव "विकुन्वेमाणा' क्रोध से विकुर्वणाशक्तिद्वारा छोटा बडा शरीर करते हुए और 'परिचारेमाणा' दूसरे देवों की देवियोंके साथ भोग करनेकी इच्छा के वशवी होते हुए 'आयरक्खे' वैमानिक आत्मरक्षक 'देवे' देवोंको 'वित्तासेति' त्रास उत्पन्न करते है કુમાર દેવે શા કારણે સૌધર્મ દેવલેક સુધી જતા હતા, જાય છે અને ભવિષ્યમાં પણ જશે? શા કારણે તેઓ ત્યાં જાય છે? ગૌતમ સ્વામીના પ્રશ્નનને મહાવીર પ્રભુ નીચે प्रमाणे वाम मापे -"गोयमा " गौतम ! "तेसिणं देवाणं" a मसुरशुभार मानत aast देव साथ "भवपञ्चायवेराणबंधे" प्रत्यायि४ वैशनु. બંધ હોય છે. સાપ અને નેળિયા વચ્ચે જન્મથી જ જેવી દુશ્મનાવટ હોય છે એવી કાયમી દુશ્મનાવટને વેરાનુબંધ કહે છે. આ ધરાનુબંધનું કારણ બવ છે. તેથી તે વૈરાનુબ ધને ભવપ્રત્યાયિક વેરાન બંધ કહ્યો છે. આ જાતનું વેર ભવ પરંપરાથી ચાલ્યું આવતું હોય છે. આ રીતે ભવપ્રત્યયિક વૈરાનુબંધ હોવાને કારણે તે અસુરકુમાર દેવો "विकुब्वेमाणा" मावेशमा मालीन विवाहिता नानां भi ३ धारय शन "परिचारेमाणा" मी देवानी वांगनाम साये सोगानी ४२७था "आयरक्खे देवे" मानि मामरक्ष याने "विचासेंति" त्रास आये छ.
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy