SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी. श.३ उ.२ सू. १ भगवत्समवसरणम् चमरनिरूपणच ३२३ गमिष्यन्ति च, अस्ति अमुरकुमाराणां देवानाम् ऊर्ध्व गतिविषय ! इन्त, अस्ति, कियच्च भगवन् ! अमुरकुमाराणां देवानाम् ऊर्च गतिविपयः ! गौतम ! यावत्-अच्युतः कल्पः, सौधर्म पुनःकल्पं गताच, गमिष्यन्ति च, किंपत्ययं भगवन् ! अमरकुमाराः देवाः सौधर्मकल्पं गताच गमिष्यन्ति च ! गौतम ! हे गौतम । जो ये अरिहंत भगवंत हैं इनके जन्मकल्याणक के उत्सव में, दीक्षा कल्याणक के उत्सव में, ज्ञानकल्याणक के उत्सव में ये असुरकुमार देव नदीश्वर द्वीपतक जाते हैं गये हैं और आगे भी जायेंगे। (अत्थिणं असुरकुमारदेवाणं उ गईविसए) हे भदन्त ! ऊर्घलोक इन असुरकुमार देवोंको गति का विषय है क्या ? (हंता अत्यि) हे गौतम! हां उर्ध्वलोक इन असुरकुमारों की गति का विषय है । (केवड्यं च णं भंते ! असुरकुमाराणं देवाणं उ१ गईविसए) हे भदंत ! यदि ये असुरकुमार देव उर्वलोक में जा सकते है तो कितने ऊँचे तक जा सकते है ? (गोयमा) हे गौतम । (जीव भच्चुए कप्पे) ये यावत् अच्युत कल्पतक जा सकते है । (सोहम्म कप्पं पुणे गया य गमिस्संति य) सौधर्मकल्पतक तो ये गये है, जाते है और आगे भी जायेंगे। (किं पत्तियणं भंते । असुरकुमार देवा सोहम्मं कप्पं गया य गमिस्संति य) हे भदंत । असुरकुमार देव હે ગૌતમ. અર્હતેના જન્મોત્સવમાં, દીક્ષા ઉત્સવમાં અને જ્ઞાનોત્સવમાં કેવળ જ્ઞાનની પ્રાપ્તિ સમયના ઉત્સવમાં) હાજરી આપવાને માટે અસુરકુમાર દે નંદીશ્વર દ્વીપ સુધી જતા હતા, જાય છે અને જશે. __न-( अधिणं भंते । असुरकुमाराणां देवाण उट्ट गईविसए!) હે ભદન્ત ! શું અસુરકુમાર ઊર્વીલોકમાં ગતિ કરી શકવાને સમર્થ છે? उत्तर-(हंता अस्थि) , असुरमा भ प गति ४0 श छे. 4-(केवइयं च णं भंते ! अमुरकुमाराणं देवाणं उड गई सिए !) હે ભદન્તી અસુરકુમાર દે ઊર્વકમાં કેટલે ઊંચે જઈ શકે છે? ____ उत्तर -(गोयमा ! जाव अच्चुए कप्पे) तमे। अच्युत ४६५ सुधीन (सोहम्मं कप्पं पुण गया य गमिस्संति य) ५५ ५२५२ तो तेथे सोधभ६५ સુધી જ ગયા છે, જાય છે અને જશે અચુત ક૫ સુધી તેઓ જઈ શકવાને સમર્થ છે, એ વાત તે તેમનું સામર્થ્ય બતાવવા માટે જ કહેલી છે. - किं पत्तियं णं भंते असुरकुमार देवा सोहम्मं कप्पं गया य गमि
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy