SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका. टीका श.३ उ.२ सू.१ भगवत्समवसरणम् चमरनिरूपणञ्च ३१७ भंते! असुरकुमारा देवा तत्थ गया चेव समाणा ताहि अच्छराहिं सद्धि दिवाई भोगभोगाई भुंजमाणा विहरित्तए? णो इणडे सम हे, से तेणं तओ पडिनियत्तंति, ततो पडिनियत्तिता इह मागच्छंति, जइणं ताओ अच्छराओ अढायंति, परियाणंति, पभूणं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिवाई भोगभोगाई मुंजमाणा विहरित्तए ? अहणंताओ अच्छराओ नो आढायंति, नो परियाणंति, णो णं पभूते असुरकुमारो देवा ताहि अच्छराहिं सद्धिं दिव्बाई भोगभोगाई भुंजणा विहरित्तए, एवं खल्ल गोयमा! असुरकुमारा देवा सोहम्मं कप्पंगया य, गमिस्संति य, ॥ सू० १॥ छाया-तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरमासीत् , यावत्पर्पत् पर्युपास्ते, तस्मिन् काले, तस्मिन समये चमरोऽसुरेन्द्रः अमुरराजश्वमर पञ्चाया राजधान्याः, सभायाः सुधर्माया, चमरे सिंहासने चतुःषष्टया 'तेणं कालेणं तेणं समएणं' इत्यादि । सूत्रार्थ-(नणं कालेणं तेणं समएणं)उस काल और उस समय में __ (रायगिहे नामं नयरे होत्था) राजगृह नामका नगर था (जाव परिसा पज्जुवासई) यावत् परिपदा ने पर्युपासना की। (तेर्ण कालेणं तेणं समएणं चमरे असुरिंदे असुरराया) उस काल और उस समय में भसुरराज असुरेन्द्र चमर (चमरचंचाए रायहाणीए) चमरचंचा राजघानी के अन्दर (सभाए सुहम्माए) सुधर्मासभा में (चमरसि "तेणं कालेणं तेणं समएणं" त्याह सूत्रार्थ-(तेणं कालेणं तेणं समएणं) ते ॥णे भने ते अभये (रायगिहे नाम नयरे होत्था) 11. नामे नगर तु. (जाव परिसा पज्जुवासई) મહાવીર પ્રભુને ધર્મોપદેશ સાંભળીને પરિષદે તેમની પર્ય પાસના કરી, અને પરિષદનું विसन यु, त्यां सुधार्नु परतव्य महा अs ४२९. (नेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया) अणे मन त समये मसुरक्षा अभुरेन्द्र यभर
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy