SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्र. टीका श. ३ उ.१ म्. २७ ईशानेन्द्रशकेन्द्रविवादनिर्णयनिरूपणम् २९५ 'चैव णे' चैव खलु 'ते' ती प्रसिद्धौ ‘सकीसाणा' शगानौ देविंदा' देवेन्द्रौ 'देवरायाणो' देवराजौ 'सणंकुमारं' सनत्कुमारम् ‘देवि देवरायं ' देवेन्द्र देव रागम् 'मणसी' मनसि 'करेति' कुरुतः स्मरतः, 'नएणं से' ततः स्मरणानन्तरं खलु निश्चयेन मः 'सणंकुमारे देविंदे देवराया' सनत्कुमारो देवेन्द्रो देवराजः 'तेहिं सक्कीमाणेहिं देविदेहि देवराईहिं' ताभ्यां शक्रेशानाभ्यां देवेन्द्राभ्यां देवराजाभ्याम् 'मनमी कए समाणे' मनसि कृतः मन् स्मृतः सन् 'विप्पामेव क्षिप्रमेव शीघ्रमेव 'सक्कीसाणाणं देविदाणं देवराइणं' शक्रेशा. नयोः देवेन्द्रयोः देवराजयोः 'अति पाउन्भवः' अन्तिकम् प्रादुर्भवति समीपे समागच्छति ' से बदइ' यत् म वदति-सः सनत्कुमारः यत् वदति-कथयति, तत् समाधान निर्णयं वा उभावपि तो शकेशानौ स्वीकुरुतः, अथच 'तस्स' तस्य सनत्कुमारस्य, 'आणा-उववाय-यणनिदेसे चिट्ठति' आज्ञा-उपांतसाणा देविंदा देवरायाणो मणकुमारं देविंदं देवरायं मणसी करेंति) हे गौतम । उस समय वे दोनों देवेन्द्र देवराज शक्र और ईशान देवेन्द्र देवराज सनत्कुमार का मन में चिन्तयन करते हैं। अर्थात् सनत्कुमार को याद करते है। (तपणं से सणंकुमारे देविंदे देवराया तेहिं सकीसाणेहिं देविंदेहिं देवराइहि मणसीकए समाणे खिप्पामेव सकीसाणाणं देविदाणं देवराइणं अंतियं पाउल्भवइ) तय वह देवेन्द्र वराज सनत्कुमार उन देवेन्द्र देवराज शक्र और ईशान से स्मृत होता हुआ शीघ्र ही उन देवेन्द्र देवराज शक और ईशान के पास प्रकट हो जाते है । (जसे वदह तस्स आणा-उववाय-ययणनि से चिट्ठति) और जो वह कहता है वे शक्र, इशान दोनों उसकी आज्ञा उपपात, वचन और निर्देश में स्थित हो जाते हैं ! णं ते सक्कीसाणा देविंदा देवरायाणो सणंकुमारं देविदं देवराय मणसी करेंति) હે ગૌતમ! ત્યારે કેન્દ્ર અને ઈશાનેન્દ્ર મનમાં દેવેન્દ્ર દેવરાજ સનકુમારનું સ્મરણ કરે છે (तएणं से सणंकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराइणं अंतियं पाउ. भवइ) न्या२ मा रीते पन्ने हेवेन्द्र (सन् भने थानेन्द्र) द्वारा हेवेन्द्र १२००१ સનકુમારનું સમરણ કરાય છે, ત્યારે તેઓ તુરત જ શક્રેન્દ્ર અને ઈશાનેન્દ્ર પાસે પ્રકટ थाय छे. (जं से बदइ तस्स आणा-उववाय-यणनिद्दे से चिटंसि) तेमा रे પ્રમાણે કહે છે, જે અંજ્ઞા કરે છે, જે નિર્ણય કરે છે, કે જે નિર્દેશ કરે છે તેને સ્વીકારી લે છે.
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy