SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्र. टी. श. ३ उ. १ सु. २३ वलिचंचानिवासीदेवकृतमार्थनानिरूपणम् २४१ इममर्थ यथोक्तप्रयोजनम् 'नोआढाइ' नो आद्रियते न स्वीकरोति 'नो परियाणेई' नो परिजानाति नानुमोदयति 'तुसिणीये' तूष्णीकः वचनरहित:- मौनमाश्रितः 'संचिटई' संतिष्ठते, 'तएणं' ततःखल ते 'बलिचंचारायहाणिवत्थचया' चलिचञ्चाराजधानीवास्तव्याः 'घहवे' बहवः अनेके असुरकुमाराः 'देवाय' देवाश्च 'देवीओ' देव्यश्च तालिम् 'मोरियपुत्त' मौर्यपुत्रं 'दोच्चंपि' द्वितीयवारमपि 'तच्च पि' तृतीयवारमपि प्रार्थयमानाः 'तिक्खुत्तो' त्रिकृत्वः त्रिवारान् 'आयाहिणपयाहिणं' आदक्षिणप्रदक्षिणं 'करेंति' कुर्वन्ति 'जाब-अम्हं च णं' यावत् अस्माकञ्च खलु असुरकुमाराणाम् ‘देवाणुप्पिया' ! भो देवानुपियाः ! 'बलिचंचा रायहाणी' बलिचञ्चाराजधानी 'अगिंदा' अनिन्द्राः इदानीम् इन्द्ररहिताः, यावत् करणाव-वयं देवानुपियं वन्दामहे नमस्कुर्मः यावत्पर्युपास्महे इति मूच्यते । 'जाव-ठितिपकप्प' यावत् स्थितिप्रकल्प 'पकरेह' प्रकुरुत, यावत्पदेन 'अपुरोहिता वयमपि च इन्द्राधीनाः इन्द्राधिष्ठिताः इन्द्राधीनकार्याः तत् यूयं पलिचश्चाराजधानीम् आद्रियध्वम् , परिजानीत, स्मरत, अर्थम् वध्नीत, निदानं प्रकुरुत' इति पूर्वोक्तं सर्व संग्राह्यम् तत्र 'जाव-दोच्चंपि तच्चापि' यावत् द्वितीयवारमपि तृतीयवारमपि, यावत्करणात वलिचञ्चाया अनिन्द्रत्वकथनादारभ्य स्थितिमकल्पान्तकथनपूर्वकमाप्तकालानन्तरोत्पत्तिदिव्यभोगानुभवविहरणं संग्राह्यम् ' एवंयुत्त' एवम् उक्तरूपेण उक्तः 'समाणे' सन् 'जाव-तुसिणीए संचिट्ठइ' यावत् तूष्णीकः संतिष्ठते यावत्करणेन 'इममथै नो आद्रियते नो परिजानाति' इति संगृहयते । 'तएणं ते' ततः खलु ते 'वलिचंचा रायहाणि वत्थया' पलिचश्चाराजधानीवास्तव्याः 'वहवे' वहवः अमुरकुमाराः देवाः देव्यश्च 'तामलिणा' तामलिना 'वालतबस्सिणा' चालतपस्विना 'अणाहाइजमाणा' अना. द्रियमाणा 'अपरिणाइज्ज माणा' अपरिज्ञायमाना अननुज्ञायमाना 'जामेवदिर्सि' यस्यामेव दिशि पाउम्भूया' प्रादुर्भूताः प्रकटीभूताः 'तामेवदिसिं ' तस्यामेव तामलिने बलिचंचाराजधानी के अधिपतित्व पद को स्वीकार करने की तरफ बिलकुल ध्यान ही नहीं दिया और न उनकी कृत प्रा. थना को आदर की दृष्टि से ही देखा तब वे असुरकुमार उन बालतपस्वी तामलि से अनादित और अननुज्ञात होते हुए जिस दिशासे आये थे उसो दिशाकी ओर उदास होकर लौट गये । इसी જવાબ પણ ન આપ્યો, તેમની વાત પ્રત્યે ધ્યાન પણ ન આપ્યું. તેમની વાતને આદર ન કર્યો. તેઓ તે આત્મધ્યાનમાં લીન રહ્યા. ત્યારે જેમની વાતનો તામસી દ્વારા આદર થયો નથી, સ્વીકાર થયો નથી, એવા તે અસુરકુમાર દે અને દેવિયો નિરાશ થઈને, જે દિશામાંથી આવ્યા હતા, તે દિશામાં પાછો ફર્યો. ત્યાર બાદ ઉગ્ર તપના પ્રભાવથી
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy