SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ . ( प्रमेयचन्द्रिका टीका श. ३ उ. १ इशानेन्द्रस्य देवर्यादिप्राप्तिकारणनिरूपणम् १९७ गृहीतवान् इति अभिग्रहस्वरूपं प्रतिपादयति 'पव्वए वियणं समाणे ' मत्रजितोऽपि च खलु सन पत्रजितः सन् खलु इत्यर्थः इमं 'एयावं' एतद्रूपम् पूर्वोक्तस्वरूपम् 'अभिग्गह' अभिग्रहम् 'अभिगिन्ड' अभिगृह्णाति 'कप्पड़ मे ' कल्पते मम ' जावज्जीवाए ' यावज्जीवम् छटं छद्वेणं' पष्ठ पण्ठेन 'जात्रआहारितए तिकट्टु यावद आहर्तुमिति कृत्वा । अत्र यावत् करणात् अनिक्षिप्ततपः कर्मसूर्यातपसहन पूर्व कातापना पात्रग्रहणशुद्धोदनमात्र भिक्षाग्रहणादिकं गम्यते । इमम् एतद्रूपम् उक्तस्वरूपम् अभिग्रहम् अभिगृह्णाति, अभिगृद्य सावज्जीवं जीवनपर्यन्तम् पष्ठ पष्ठेन तनामकपूर्वोक्तपोविशेपेण अनिक्षिप्तेन निरन्तरेण तपःकर्मणा ऊर्ध्ववाह प्रगृह्य प्रगृह्य प्रसार्य प्रसार्य " 1 एग्रारूवं अभिग्गहं' इस प्रकार के इस अभिग्रह को 'अभिगिव्ह ' धारण कर लिया 'कप्पइमे जावज्जीवाए छ छटे जाव आहारितए' कि मै जबतक अब जीऊंगा तबतक छट्ट छट्ट की तपस्या करता रहूंगा बाद में उसके, भोजन - पारणा करूंगा, यहाँ यावत् शब्द से "निरन्तर छट्ट छह को तपस्या करना, सूर्यातप सहन पूर्वक आतापनालेना, पात्रग्रहण, शुद्धोदनमात्र भिक्षाग्रहण करना इत्यादि जाना जाता है । ति कट्टु इमं एयारूवं अभिग्गहं अभिगिण्हद्द' इस प्रकार उक्त स्वरूपवाला अभिग्रह उसने यावज्जीव स्वीकार कर लिया । 'अभिगिoिहत्ता' इस नियम को यावज्जीव धारण करके वह 'जावजीवाए छटं छण अणिक्खितेणं तवोकम्मेण उड्न बाहाओ पगिज्झिय २ सूराभिमुहे' निरंतर जीवनपर्यन्त छह छह की तपस्या करने में तत्पर हो गया और दोनों हाथ ऊँचे करके सूर्य की तरफ मुख कर एयारूवं अभिग्ग अभिणिण्डई " नाये हर्शाव्या प्रभाो अभिग्रह धारण अर्ध्या"कप्पड़ मे जावज्जीवाए छ छद्वेणं जात्र आहारितए" "हु वनपर्यन्त નિરંતર છઠને પારણે છઠ કરીશ.” ત્યાંથી શરૂ કરીને શુદ્ધ પાણીથી એકવીસ વખત ધાયેલા ભાત વડે છઠનું પારણું કરીશ" ત્યાં સુધીનું તમામ વકતવ્ય અહીં ગ્રહણુ કરવું. એટલે કે આતાપના ભૂમિમાં આતાપના લેવાની, પારણાને દિવસે તામ્રલિમી નગરીના ઉચ્ચ, નીચ અને મધ્યમકુળ સમુદાયની ભિક્ષાચર્યાંની, ભાત જ વહેારવાની વગેરે વાત અહીં યાવત' પદથી ગ્રહણ કરવી જોઇએ. त्ति कट्टु इमं एयावं अभिग्ग अभिगिues" या रीते मे प्राश्ना अभियड तेभो भवन पर्यन्त धार] ४री सीधेो. “अभिगिण्डित्ता" येव। अलियड धार उरीने "जावजीवाए छछट्टणं अणिक्खितेणं तत्रोकम्मेणं उ चाहाभो पगिज्झिय पगिज्झिय सूराभिमूहे" ” તેમણે મૃત્યુ પર્યન્ત નિરંતર છઠ્ઠને પારણે છઠની તપસ્યા કરવા માંડી.
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy