SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १६७ प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्र पूर्वभववर्णनम् वचनं 'सोचा' श्रुत्वा कर्णगोचरीकृत्य 'निसम्म' निशम्य तद्वाक्यमादेयतयां हृयवधार्य 'जणं' येन खलु दानादिना 'ईसाणेणं' इशानेन 'देविदेणं' देवेन्द्रेण, 'देवरण्णा' देवराजेन सा पूर्वोक्ता 'दिवा' दिव्या अपूर्वा 'देविड्डी' देवद्धिः, 'जाव-अभिसमन्नागया' यावत् अभिसमन्वागता, यावत्करणात् देवद्युतिः देवानुभावः लब्धा पाता इति गम्यते । कस्मिन् भवे कुतः सकाशात् कीदृशमनेन पुण्यमनितं यस्मादीदृशी देवद्धिः प्राप्तेति भश्नाशयः ॥ मू० १८ ।। मूलम्-" एवं खल्ल गोयमा ! तेणं कालेणं, तेणं समएणं, इहेव जंबूदीवे दीवे, भारहे वासे, तामलित्तीनामं नयरी होत्था, वण्णओ, तत्थणं तामलित्तीए नयरीए, तामलीनाम मोरियपुत्ते गाहावई होत्था अड्डे, दित्ते जाव-बहुजणस्स अपरिभूए, तए: णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइस्स अन्नया कयाइं पुवरत्तावरत्तकालसमयंसि कुटुंवजागरियं जागरमाणस्स इमेयारूवे अज्झथिए, जाव-समुप्पज्जित्था, अत्थितामे पुरा पोराणाणं, सुचिण्णाणं, सुपरकंताणं, सुभाणं, कल्लाणाणं, (निसम्म) उसे अवधारण करके (देविंदेणं देवरण्णा) देवेन्द्र देवराज (इसाणेणं) इशानने (सा दिव्या देविट्टी) वह दिव्य देवद्धि (जाव अभि समन्नागया) यावत् अपने समक्ष भोगरूपमें प्राप्त की । तात्पर्य यह है कि ईशानने पहिले भवमें ऐसा कौन सा एक भी आर्य और धार्मिक वचन तथारूपधारी श्रमण अथवा माहणके पास सुना कि जिसको लेकर यह ईशान सवलोकका इन्द्र हुआ और इतनी बड़ी दिव्य देवर्द्धि प्राप्त की. ॥ सू. १८ ॥ (सोचा) समणीने (निसम्म) त यमा पराम२ ताश देविदेणं देवरण्णा इसाणेणं) देवेन्द्र, देव शान (सा दिवा देविधी) ते हिय वद्धि मilk (जाव अभिसमन्नागया) प्रति ? वान तात्पर्य छ , शानेन्द्र તના પૂર્વભવમાં એવું કર્યું એક પણ આર્ય અને ધાર્મિક વચન કેઈ શ્રમણ કે મહિણની પાસે સાંભળ્યું હશે કે જેથી તે ઈશાન દેવલોકન ઈન્દ્ર બન્યા છે અને તેણે આટલી બધી સમૃદ્ધિ પ્રાપ્ત કરી છે ? સૂ, ૧૮ il
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy