SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ११८ भगवतीसूत्रे चत 1 66 "सेणं अवसार विमाणावाससय सहस्ताणं असीईए सामाणियसाहस्सीणं, जाव - चउण्डं असीईणं आयरकखदेवसाहस्तीणं "ति । सोऽष्टाविंशतेर्निमा नावास शतसहस्राणाम्, अशीतेः सामानिकसाहस्रीणाम् १ यावत् सृणाम् अशीतीनाम् आत्मरक्षकदेवसाहस्रीणाम् उपर्युक्तानामुपरि स्वाधिपत्यादिकं कुर्वत ईशानेन्द्रस्य शक्रापेक्षया वैशिष्टयं बोध्यम् । ईशानेन्द्रस्य औदीच्याधिपतित्वेन दाक्षिणात्याधिपतिशक्रापेक्षया तस्याधिकसामर्थ्यशालित्वात् । तदुक्तं प्रज्ञापनायाम् 'तेसिंणं बहमज्यसभाए पंचवडिं सगा पण्णत्ता - अंकवर्डिसए, फलिहवर्डिसए, रयणवर्डिसए, जातस्वडिसए, मज्झे इत्थ ईसाणवर्डिसए, तेणं वर्डिसया सन्व रयणामया, जाब- पडिरुवा, विशेषता इस प्रकारसे है- “ सेणं अट्टावोसाए त्रिर्माणावाससयसहस्साणं, असीईए सामाणियसाहस्सोणं जाव चउण्डं असीहणं आयरक्खदेवसाहस्सीणं' वह ईशानेन्द्र २८ अट्ठाईस लाख विमानोंका स्वामी है, अस्सी ८० हजार सामानिक देवोंका अधिपति है, तीन लाख ३ वीस हजार २० आत्मरक्षक देवोंका स्वामी है । इस तरह शक्रकी अपेक्षा ईशानेन्द्र में विशिष्टता है तथा यह ईशानेन्द्र उत्तरदिशा का अधिपति है और शुक्र दक्षिण दिशाका अधिपति है - इस लिये शक्की अपेक्षा ईशानेन्द्र में विशिष्ट शक्तिशालिता हैं । प्रज्ञापना सूत्रमें यही बात इस पाठ द्वारा कही गई है- " तेसिणं बहुमज्झदेसभाए पंच वडिंगा पण्णत्ता, अंकवर्डिसए, फलिहवडिंमए, जातरूववडिंसए, मज्झे इत्थ ईसाणवर्डिसए, तेणं वडिँसया सव्वरयणामया जाव - હવે તે વિશેષતા નીચેનાં સૂત્રા દ્વારા સૂત્રકારે પ્રગટ કરી છે— "सेणं अट्ठावीसाए विमाणावास सय सदस्साणं, असीईए सामाजिय साहस्सीणं जाव चउन्हें असीईणंआयरक्खदेव साहस्सीणं" ते ईशानेन्द्र २८ અઠેયાવીસ લાખ વિમાનવાસેાના અધિપતિ છે, ૮૦ એંસી હજાર સામાનિક દેવેન અધિપતિ છે અને ત્રણ લાખ વીસ હજાર આત્મરક્ષક દેવોના અધિપતિ છે. આ પ્રમાણે શક્રેન્દ્ર કરતાં ઇશાનેન્દ્રમાં વિશેષતા છે. શક્રેન્દ્ર દક્ષિણ દિશાને અધિપતિ છે, ઇશાનેન્દ્ર ઉત્તર દિશાના ધિતિ છે. તેથી શકેન્દ્ર કરતાં ઈશાનેન્દ્રની શકિત વધારે છે. પ્રજ્ઞાપના સૂત્રમાં એ જ વાત નીચે પ્રમાણેના સૂત્રપાઠમાં પ્રકટ કરી છે“तेसिणं बहुमज्झदेसभाए पंच वर्डिसगा पण्णत्ता, अंक वर्डिसए फलिह वार्डसए, जातरूवबर्डिसंएं, मज्झे इत्थ ईसाणवडिसए, तेणं वडिसया सव्वरयणा
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy