SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ..९० - - - - भगवती भाषामनःपर्याप्त्या, ततस्तं तिप्यकं देवं पञ्चविधया पर्याप्स्या पर्याप्तिमा गतं सन्तं सामानिकपर्पदुपपन्नका देवाः करतलपरिगृहीतं दशनखं शीऽऽरते मस्तके अञ्जलिंकृत्वा जयेन विजयेन वर्धापयन्ति, वर्षापयित्वा एवम-अना. दिपुः-अहो ! ! देवानुपियैः दिव्यादेवर्दिः, दिव्या देवयुतिः, दिव्यं महावलं दिव्यं महायशः दिपं महासौपम् दिव्यो देवानुमाया लब्धः माप्तः, अमिसमन्वागतः, यादर्शिको देवानुमियः दिव्या देवर्दिः, दिव्या देवधुतिः, दिव्यो देवानुभावो लब्धः माप्तः, अमिसमन्वागतः, तादृशिकी शप्रेणापि देवेन्द्रेण, देवपर्याप्ति, इन्द्रियपर्याप्ति, श्वासोच्छवासपर्याप्ति, भाषामनप्राप्ति । सो इन पांच प्रकारकी पर्यासियोंसे वे पर्याप्त हुए हैं। (तएणं तं तीसयं देवं पंचविहाए पजत्तीए पज्जतीभावं गयं समाणं) इस प्रकार पाँच पर्यासियों द्वारा पर्याप्त यने हुए (भाया और मनपर्याप्ति साथ बनती है) इसलिये पांच कही है। उन तिप्यक देवको (सामाणिय परिसोववन्नयादेवा) सामानिक समितिके देव (करयल परिगहियं दस नहं सिरसावत्तं मत्थर अंजलि कट्ट जएणं विजएणं बद्धाविति) दोनों हाथोंके दशों नखांको जोडकर अर्थात् दोनों हाथोंकी अंजलि बनाकर और उसे मस्तक पर रखकर जय विजयके शब्दोचारण पूर्वक वधाते है, बढाते है। और (वद्धावित्ता) वधाइ देकर (एवं वयासी) इस प्रकार कह रहे है- (अहो णं देवाणुप्पिएहिं दिव्वा देविडो दिव्वा देवज्जुई दिव्वे महापले, दिव्वे महाजसे, दिव्वे महासोक्खे, दिव्वे देवाणुभावे, लद्धे पत्ते अभिसमपणागए, जारिसियाणं देवाणुप्पिएहिं दिव्वा देवडा તિષ્ણકદેવ ત્યાં પાંચ પ્રકારની પર્યાપ્તિએ પામીને પર્યાપ્ત અવસ્થાથી યુકત બને છે. (तएणं तं तीसयं देवं पंचविहाए पज्जत्तिए पज्जत्तिभावं गयं समाणं આ રીતે પાંચે પર્યાપ્ત મેળવીને પર્યાપ્તિાવસ્થામાં આવેલાતે તિધ્યકદેવને सामाणियपरिसोवववन्नया देवा) सामानि समितिना । (करयलपरिग्गहियं दसनह सिरसावत मत्थए अंजलि कटु जएण विजएणं वद्धाविति ] पन्ने डायना દશે નખને જોડીને એટલે કે બંને હાથની અંજલિ બનાવીને તથા તે અંજલિને શિર ५२ महीनय वियना शहरयार पूर्व अमिन न मा छ भने बद्धावित्ता एवं चयासी भनिनन माधान मा प्रमाणे ४३ छे. अहो देवाणुप्पिएहिं दिव्या देविढी दिव्या देवच्जुई दिब्वे महावले दिवे महाजसे दिवे महासौक्खे दिव्वे देवाणुभावे लद्ध पत्ते अभिसमण्णागए
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy