SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ८४ भगवतीम शक्रः 'वत्तीसाए विमाणावाससयसहस्साणे' यात्रिशविमानावासमत सहस्राणाम्-द्वात्रिंशल्लक्षसंख्यफविमानानाम् 'चउरासीए सामाणियसाह स्सीणं' चतुरशीविसामानिकसाहस्रीणाम् - चतुरशीतिसहस्रसंख्यकसामानि. कानाम् 'जाव'-यावत् , 'चउण्डं चतुर्णाम् 'चउरासीण' चतुरशीत्याः 'आयरकखसाहस्साणं' आरमरक्षकसहस्राणाम् पत्रिंशदधिकलक्षत्रयात्मरक्षकदेवानो यावत्पदेन "अट्टण्हं अग्गमडिसीणं सपरिवाराणं, चउण्ई लोगपालाणं, तिण्डं परिसाणं, सत्तण्डं अणियाणं, सत्तण्डं अणियाडिवईणं ति। अष्टानाम् अग्रमडिपीणाम् सपरिवाराणाम् , चतुर्णा लोकपालानाम् , तिमृणां पर्पदाम् ,सप्तानाम् अनीकानाम् सप्तानाम् अनीकाधिपतीनाम् इतिसर्व विजेयम् 'भन्नेसि' अन्येपाच देवादीनाम् उपरि 'जाव'-यावत् स्वसत्तया आधिपत्यं स्वामित्वं भवेत्वं कुर्वन भोगभोगान लाख विमानवासों का अधिपति है चौरासी हजार सामानिकदेवोंका स्वामी है और ३ तीन लाख ३६ छत्तीस हजार आत्मरक्षक देवोंके ऊपर ऐश्वर्य का भोक्ता है। यही यात 'यत्तीसाए विमाणाचाससयसहस्साण चउरासीए सामाणियसाहस्सीणं, चउण्हं चउरासीणं आयरक्खसाह स्सीण' इन पदों द्वारा प्रकट की गई हैं। यहां जो यावत् पद का प्रयोग हुआ हैं उससे 'अट्टण्डं अग्गमहिसीणं सपरिचाराणं, चउह लोगपालाणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिब ईणं' इन पदोंका ग्रहण हुआ है। 'अन्नेसि च जाव विहरई' यहाँ पर यावत् पदसे स्वामित्वं, भत्त्वं, कुर्वन् दिव्यान भोगभोगान् भुंजानो' इन पदोंका संग्रह किया गया है । 'एवं महिड्डीए' वह शक्रेन्द्र इस મહાપ્રભાવશાળી છે તે ૩૨ બત્રિસલાખ વિમાનવાસે ચોરાશી હજાર સામાનિક દેવને अन ३ an छत्री डलर मामरक्ष विना अधिपति छ मेरी पात"वत्तीसाए" Vत्यादि सूत्रधा द्वारा ट ४२१vi मावी छ. REA मावेस " यावत् " पथ नीय सूत्रा8 As ४शया छ अट्टह अग्गमहिसीणं सपरिवाराणं चउण्हं लोग पालोण तिण्हं परिसाणे सत्तहं अणियाणं अणियाहिवईण" शह परिवार सहित ની આઠ પટ્ટરાણીઓ પર, ચાર લેકપાલો પર, ત્રણ પરિષદ પર સાત સેના પર અને सात सेनापति ५२ शासन लागवे छ. " अन्नेसिं च जाब विहरइ" मा सूत्रा भां माता जाव या१० ५४थी नीयता सूत्रा मा ४२रायो छ स्वामित्वं भव कुर्वन् दिव्योन् भोगभोगान् भुंजानो"
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy