SearchBrowseAboutContactDonate
Page Preview
Page 1182
Loading...
Download File
Download File
Page Text
________________ ८९८ भगवतीसूत्रे नानि आयामविष्कम्भेण, एकोनचत्वारिंशत्योजनशतसहस्राणि द्विपचाशच्च सहस्राणि अष्टौ च अष्टचत्वारिंशद् योजनशतानि अष्टचत्वारिंशदधिकशतो तर द्विपञ्चाशत्सहस्राधिकैकोनचत्वारिंशल्लक्ष योजनानि किचिदविशेषाधिकानि परिक्षेपेण मसम् इत्यन्तं स्वयमृद्दनीयम् । 'च चि लोगपालाणं' चतुर्णामपि लोकपालानाम् 'विमाणे विमाणे' विमाने विमाने एकैकविमानवर्णने 'उद्देसाओ' एकैकादेशको बोध्यः चतुर्णामपि विमानानाम् चत्वारउद्देशका भवन्ति, अतएव सूत्रकार आह- 'चऊ वि विमाणेसु' चतुर्षु अपि विमानेषु 'चारि' चत्वारः 'उदेसा' उद्देशकाः 'अपरिसेसा' अपरिशेषाः परिपूर्णा भवन्ति सोमस्य 'सुमन' नामविमानवत् यमस्य सर्वतोभद्दे' नामविमानस्य, वैथनणस्य 'वल्गु' नामविमानस्य वरुणस्य च 'गु' नामविमानस्य चापि आयाम - विस्तार-परिधि - ममाणादि-वर्णनं से भी कुछ अधिक कहा गया है, उसी प्रकार से इस सुमन नाम के विमान के विषय में भी जानना चाहिये । 6 ' चहुं चि लोगपालाणं' चार लोकपालोंके भी 'विमाणे विमाणे' एक एक विमानके वर्णन में 'उद्देसओ' एकर उद्देशक जानना चाहिये । इस तरह चारों भी विमानोंके चार उद्देशक हो जाते हैं । इसी लिये सूत्रकारने कहा है कि 'घउ वि विमाणेसु चत्तारि उदेसा अपरिसेमा' चारों भी विमानों में चार उद्देशक परिपूर्ण हो जाते हैं । 'सोमके सुमन नामके विमानकी तरह यमके सर्वतोभद्र नामक विमानका, वैश्रमणके वल्गुनामक विमानका और वरुणके सुवल्गु नामक विमानका भी लंबाई चौडाई एवं परिधिके विस्तार आदिका वर्णन भी शक लोकपाल के विमानोंके वर्णन जैसा ही जानना चाहिये । तात्पर्य कहनेका यह है कि पीछे शत्रके लोकपालोंके मोम ચેાજનથી પણ ઘેાડી વધારે કહી છે. ઇશાનેન્દ્રના સામ લેાકપાલના ‘સુમન મહાવિમાન’ ના વિષયમાં પણ એ જ પ્રમાણે સમજવું. 'चउन्हें वि लोगपालाणं' थारे सोम्यालोना ▾ 'विमाणे विमाणे' प्रत्येक विभानना वर्षानना 'उद्देसओ' मे मे उद्देश समन्वा आ रीते यारे विभानना यार उद्देश थाई व्नयछे तेथी सूत्रभरे धुंछे - 'चउसु त्रिविमाणेमु चत्तारि उद्देसा अपरिसेसा' थारे विभानानु वर्षान वामां यारे उद्देश। परिपूर्ण थाय छे, સામના સુમન નામના વિમાનની જેમ, યમના સર્વતાભદ્ર નામના વિમાનની, વૈશ્રમણના વર્ચુ નામના વિમાનની અને વરુણના સુવર્ચુ નામના વિમાનની લંબાઇ, પહેાળામ, વિધનું વર્ણન પણ શક્રના લોકપાલોનો વિમેનેાનાં વર્ણન જેવું જ સમજવું.
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy