SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ - प्रमेयंचन्द्रिका टीका श.४३.१-४२.१ देवसम्बन्धीविमानादिस्वरूपनिम्पणम् ८९१ रत्नप्रभायाः पृथिव्याः यावत्-ईशानो नाम कल्पः प्रज्ञप्तः, तत्र यावत् पश्च अवतंसकाः प्रज्ञप्ता, तद्यथा-अङ्कावतंसकः, स्फटिकावतंसकः, रत्नावतंसका, जातरूपावतंसकः, मध्ये ईशानावतंसकः, तस्य ईशानावतंसकस्य महाविमानस्य पौरस्त्येन तिर्यग् असंखेयानि योजनसहस्राणि व्यतिव्रज्य तत्र ईशानस्य देवेन्द्रस्य, देवराजस्य, सोमस्य महाराजस्य मुमनो नाम महाविमानं प्रज्ञप्तम् , पण्णत्ते) हे भदन्त ! देवेन्द्र देवराज ईशान के लोकपाल सोम महा. राजका सुमन नामका महाविमान कहां पर स्थित है ? (गोयमा) हे गौतम ! (जंबूद्दीवे दीवे मंदरस्स पचयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पण्णत्ते) जंबूदीप नामके द्वीप में मंदर पर्वतकी उत्तरदिशामें इस रत्नप्रभा पृथिवीके यावत् बहुसमरमणीय भूमिभाग से ऊपर-ईशान नामका कल्प कहा है । (तत्थ णं जावपंच बढेसया पण्णत्ता) उसमें पांच अंवतंसक कहे गये हैं। (तं जहा) वे ये हैं (अंकव.सए, फलिवडेंसए, रयणवडे सए, जाय स्वयडेंसए, मज्झे ईसाणवडेंसए) अंकावतंसक, स्फटिकावतंसक, रत्नावतंसक, और जातरूपावतंसक, और इनके बीचमें ईशानावतंसक (तस्स णं ईसाणवडेंसयस्स महाविमानस्स पुरथिमेणं तिरियमसंखे. ज्जाइं जोयणसहस्साई वीहवइत्ता, एत्थ णं ईसाणस्स देविंदस्स देवरणों सोमस्स महारपणो सुमणे नामं महाविमाणे पण्णत्त) उस ईशानावतंसक महाविमानकी पूर्वदिशाकी ओर तिरछे असंख्यात -દેવરાજ ઈશાનના લેપાલ સોમ મહારાજનું સુમન નામનું મહાવિમાન કયાં આવેલું છે? (गोयमा !) 3 गौतम! जंबूदीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पण्णत्ते) भूदा५ नामना दीपमा મંદર પર્વતની ઉત્તર દિશામાં રત્નપ્રભા પૃથ્વીના (યાવર્ત) બહુ સમતલ અને સુંદર भूमिमाथी ५२ - ४थान नामर्नु TRat छ. (तत्थणं जान पंचवडेंसया पण्णत्ता) तभा पांय अवत' (श्रेष्ठ आवास1) छे. (तंजहा) तमना नाम मा प्रभाए छ. (अंकबडेसए, फलिहवढे सए, रयणव.सए, जायस्ववडे सए, मज्झे ईसाणवडे सए) અંકાવાંસક, ટિકાવવંસક, રત્નાવલંસક, જાતરૂપાવતંસક, અને તે ચારેની વચ્ચોવચ્ચ ध्यानात स४. (तस्सणं ईसाणवढ्सयस महाविमाणस्स पुरस्थिमेणं तिरियमसखेज्जाई जोयणसहस्साई वीइवइत्ता, एत्थणं ईसाणस्स देविंदस्स देवरण्णो सामस्स महारणो सुमणे नामं महाविमाणे पण्णत्ते) ते ध्यानात महाવિમાનના પૂર્વ દિશામાં તિરછાં અસંખ્યાત હજાર યોજન આગળ જવાથી, દેવ
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy