SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श ३३.७.२ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७८७ भेन्युद्धम १, उल्छेखयुद्धम् २, मशुमदनयुद्धम् ३, अपसव्ययुद्धञ्च ४ । अस्य विशेषज्ञानार्थ बृहत्सहिताया ग्रहयुद्धाध्यायोऽवलोकनीयः । तत ग्रहशृङ्गाटक- ग्रहदण्ड- ग्रहमुशल त्रिषयेऽप्युक्तम्' चक्र धनु - शृङ्गाटक - दण्ड- पुर- पास वासस्थाना, क्षुद्रा दृष्टिले समय च मानवेन्द्राणाम् ||१|| इति चक्राकार - धनुराकार - शङ्गाटकनामफलविशेषाकार - दण्डाकार नगराकारमासनामकास्त्रविशेषाकार - वज्राकारा मेघा अस्पताल्पत्रकारका भवन्तीति अथ च मनुजेन्द्राणाम् युद्धोत्पादका भवन्ति । इति श्लोकाय । 'गहावसन्ना' इवा' ग्रहापसव्यानि उक्तग्रहाणा मतिकूलगमनानि इति वा कवि ' दक्षिणे नापसव्य स्यात्, उत्तरेण मदक्षिणम् । ग्रहाणा चन्द्रमा ज्ञेयो नमत्राणा तथैव च ॥ १॥" होनेवाले ऐसे ग्रहोंका युद्ध पामपासरूपसे और अनुक्रमसे चार प्रकारका पराशरादि मुनियोंने कहा है ॥३॥ -- चार प्रकारके युद्ध ये हैं- मेदयुद्ध १, उल्लेखयुद्ध २, अशुमर्दन युद्ध ३, और अपसव्ययुद्ध ४ । इसकी विशेष जानकारीके लिये बृहत्स हितो का ग्रहाध्याय देखना चाहिये । फिर ग्रहशृङ्गाटक, ग्रहदण्ड, ग्रहमुशल, के विषय में भी कहा हैके आकारवाले धनुषके आकारवाले, सिंघाडेके आकारवाले, दण्ड के आकारवाले, नगरके आकारवाले, प्रासनामके अस्त्र विशेषके आकार वाले और पत्रके आकार वाले मेघ-वादल- अत्यन्त थोडी षृष्टिकरनेवाले तथा राजाओंका युद्धकराने वाले होते हैं || १ || 'गहावसम्बाइ षा' ग्रहोंकी 'प्रतिकूल चाल होना, अथवा दक्षिणेनापसव्य स्यात् उत्तरेण प्रदक्षिणम् । સવાને લીધે બન્યાન્ય અત્યન્ત નન્દીક દૃષ્ટીએચર થવાવાળા એવા ગ્રહનું યુદ્ધ નજીક નજીકમા અનુક્રમે ચાર પ્રકારનું પરાદિ મુનિએએ ફ્લુ છે nu ચાર પ્રકારનું યુદ્ધ આ પ્રમાણે છે[1] શેઠ યુદ્ધ [૨] ઉલ્લેખ યુદ્ધ [૩] બચુ મન યુદ્ધ [૪] અને અસભ્ય યુદ્ધ તેને વિશેષ રૂપથી સ્પષ્ટ રીતે જાવા માટે પ્રસહિતાના મહાયશ્ય જોઇ લેવું. વળી ગુહાગાટક, મહ૪૩, મહમુશલના વિષયમાં પણ છે—ક્રના ભાકાર વાળ, ધનુષના આકારવાલા ચીંધાડાના આકારવાળા દઢના આકારવાળા નગરના આકાર વાળા, માસ નામના બસ વિશેષના ભાકારવાળા અને વજ્રના આકારવાળાં મધોવાદળ અત્યત થાય વર્ષાદ કરવાવાળા તથા શાન્માને યુદ્ધ કરાવનારા થાય છે. ૧૫ 'गावसच्या मा' भनी प्रतिकूण व्यास थवी 'अमाइमा' भन मन थव }
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy