SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुधाडीका स्था०५ ७०२ सू०१३ कर्मबन्धकारणनिरूपणमा संयतासंयताधिकारात्तदुभयसंबद्धं सूत्रमाह मूलम् - पंचहि ठाणेहिं जीवा रयं आदिज्जति तं जहा - पाणाइवाएंणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रयं वमंति, तं जहा - पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं ॥ सू०१३ ॥ ७३ छाया - पञ्चभिः स्थानैः जीवा रज आददेति, तद्यथा- प्राणातिपातेन यावत् परिग्रहेण । पञ्चभिः स्थानैः जीवा रजो वमन्ति, तद्यथा - प्राणातिपातविरमणेन यावत् परिग्रहविरमणेन || सु० १३ ॥ टीका- ' पंचहि ठाणेहिं ' इत्यादि - पञ्चभिः स्थानैः जीवाः रजः - रज्यते = जीवस्य शुद्धस्वरूपं मलिनं क्रियते - ऽनेनेति - रजः कर्म आददविगृह्णन्ति बध्नन्तीति यावत् । तद्यथा-माणातिपातेन यावत् परिग्रहेण । प्राणातिपातादिपरिग्रहान्ताः पञ्च जीवस्य कर्मवन्धकारणानि भवन्तीति भावः । तथा-जीवाः पञ्चभिः-स्थानैः रजः = कर्म वसन्ति - उद्विलन्तिक्षप - यन्तीति यावत् । तद्यथा- प्राणातिपातविरमणेन यावत् परिग्रहविरमणेनेति ॥सू०१३॥ संयत और असंयतके अधिकारसे इन दोनोंसे संबद्ध सूत्रका कथन सूत्रकार करते हैं- 'पंचहि ठाणेहिं जीवा रयं आदिज्जंति' इत्यादि टीकार्थ- पांच कारणों से जीव रजको जीवके शुद्ध स्वरूपको मलिन करनेके कारणके कारण कर्मरजको बांधते हैं, वे पांच कारण ये हैंप्राणातिपात यावत् परिग्रहका तात्पर्य यही है, कि प्राणातिपात से लेकर परिग्रह तक पांचोंही पाप जीवको कर्मबन्धके कारण होते हैं ! तथा जीव पांच कारणोंसे कर्मों का क्षय करते हैं, वे पांच कारण ये हैं प्राणातिपात विरमण यावत् परिग्रह विरमण || सू० १३ ॥ સયત અને અસયતના અધિકાર સાથે સબદ્ધ એવા કે રજ વિષયક सूत्रनुं वे सूत्रअर उथन १रे छे." प'च हि ठाणेहिं जीवा रयं आदिजंति” त्यांहि— ટીકાથ–પાંચ કારણેાને લીધે જીવ પોતાના શુદ્ધ સ્વરૂપને મિલન કરનાર રજની (४२०४नी) नभावर रे छे. ते यांस अरथे। नीचे प्रभायें है - પ્રાણાતિપાતથી લઈને પરિગ્રહ પÖન્તના કારણેા અહીં અહેણું કરવા જોઈએ. આ કથનના ભાવાથ એ છે કે પ્રાણાતિપાતથી લઇને પદ્મિહ પન્તના પાંચે પાપ જીવને કર્મના અન્ય કરાવવામાં કારજીભૂત બને છે. તથા પ્રાણાતિપાત વિરમણુથી લઈને પરિગ્રહ વિરમણુ પર્યન્તના પાંચ કારણેાને લીધે જીવ કર્મના ક્ષય કરે છે. ! સૂ. ૧૩ ॥ स्था०-१०
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy