SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ धानाने अतीचारसेविने मुनये इदं मायश्चित्तं देहि " इति गूढार्थपदैः तामै शिष्याय आज्ञां ददाति, तर आज्ञानाम फस्ततीयो व्याहारः ॥११॥ इति । अथ-धारणा. नामकं च व्याहारमाह-येन साधुना अन्पदा-अन्यस्मिन् समये अतीचारव. तोऽन्यस्य साधोः क्रियमाणं शोधिकरण प्रायश्चिनं दृष्टं, तस्य सायोश्चापि पुनः ताशकमेव कारण प्रायश्चित्तकारणं सपुत्पन्नम् ।१२। म मुनिः तस्मिन्नेव द्रव्ये क्षेने काले कारणे पुरुपे च सति ताशमेव प्रायश्चित्तं कारयन् याराधको भाति ॥१३॥ अषमा-वैपावृत्त्यरो यः शिष्यो देशहिण्ड को वापि यः शिष्यो भवति, स देशम् आधारयन् यत् प्रायश्चित्तपदानां धारणं करोति, स धारणानामकअतुर्थोव्यवहारो भवतीति ॥ १४ ॥ अथ जीतनामकं पञ्चमं व्यवहारमाह-यश्र व्यवहारो बहुश्रुतः साधुभिः वहुशा अनेकनारम् वृत्त प्राचरितः, अन्यैश्च स घयवहारो न निवारितःन प्रनिपिद्धः । ततश्च स व्यवहारः वृत्तानुवृत्तपत % परम्परया प्रनि प्राप्तो भवति । एतत् प्रायश्चिनं जीतेन-जीतव्यवहारेण कृतं भवति । जीतनामव्यवहारनिष्पन्नमिदं प्रायश्चित्तमिति भावः ॥ १५ ॥ इति । ___ अथ आगपादीनाम् उत्सर्गापनादं प्राह-'जहा से' इत्यादिना तस्य ध्यवहत्तः-प्रायश्चित्तदातुः तत्र-तेपु आगमादिव्यवहारेपु मध्ये, तस्मिन् वा पाय. श्चित्तदानादि व्यवहारकाले, तस्मिन् वा व्यवहतव्ये वस्तुनि विपये यथा यथाप्रकारः केवलादीनामन्यतमः आगम: स्यात् , तदा आगगेन व्यवहारं प्रस्थापयेत् प्रवर्तयेत् न तु श्रुनादिमिः, आगमापेक्षया तेपाममाधान्यात् आगमेऽपि ___ अब मृत्रकार आगमादिकों के उत्सर्ग और अपवादका कथन करते हैं-" जहा से " इत्यादि-प्रायश्चित्त दानाको उन आगमादि व्यवहारोंके पीचमें अथवा-प्रायश्चित्त देने आदि के समयमें अधवा व्यवहार करने योग्य वस्तुमें जिस प्रकारका केवल आदिकोंमेसे कोई एक आगम होता है, उस समय उसी आगमसे व्यवहार चलाना चाहिये शुतादिसे व्यव. हार नहीं चलाना चाहिये क्योंकि आगम आदिकी अपेक्षासे उनमें હવે સૂત્રકાર આગમ આદિકના ઉત્સર્ગ અને અપવાદનું કથન કરે છે " जहां से" त्याह - प्रायश्चितता, भाग २ વ્યવહારો કહ્યા છે, તેમાંથી આગ મને (કેવળ આદિ આગમનો) જે વ્યવહાર સમયે શકય હોય તે સમયે આગમને આધારે જ વ્યવહાર ચલાવે જેએ-શ્રત આદિને આધારે વિહાર ચલાવવું જોઈએ નહીં એટલે કે જ્યાં સુધી આગમને આધારે પ્રાયશ્ચિત્ત આપી શકાય તેમ હેય ત્યાં સુધી શ્રતાદિને આધારે પ્રાયશ્ચિત્ત આપવું જોઈએ નહીં, કારણ કે કૃતાદિ કરતાં આગમમાં
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy