SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सु११ व्यवहारनिरूपणम् रूपणम् ५५ ववहारं पवेज्जा ५। इच्चे एहिं पंचहिं ववहारं पट्टवेज्जा, आगमेणं जाव जीएणं । जहा जहा से तत्थ आगमे जाव जीए तहा तहा ववहारं पटुवेज्जा । से किमाहु भंते ? आगमबलिया समणा णिग्गंथा ? इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तयातहिं तहिं अणिस्सियोवस्सियं सम्मं ववहरमाणे समणे णिग्गंथे आणाए आराहए भवइ ॥ सू० ११॥ . . . छाया-पञ्चविधो व्यवहारः प्रज्ञप्तः, तयथा-आगमः १ श्रुतम् २, आज्ञा ३ धारणा ४ जीतम् ५। यथा वस्य तत्र आगम: स्यात् आगमेन व्यवहार प्रस्थापयेत् १, नो तस्य तत्र आगम: स्यात् , यथा तस्य तत्र श्रुतं स्यात्, श्रुतेन व्यवहार पस्थापयेत् ३, नो तस्य तत्र श्रुतं स्यात् , एवं यावत् यथा तस्य तत्र जीतं स्यात् , जीतेन व्यवहारं प्रस्थापयेत् ५। इत्येतेः पञ्चमिव्यवहारं प्रस्थापयेतू-आगमेनं यावद् जीतेन । यथा यथा तस्य तत्र आगमो यावद् जीतं तथा तथा व्यवहारं प्रस्थापयेत् । अथ किमाहु भदन्त ! आगमवलिकाः श्रमणा निर्ग्रन्थाः ? इत्येतं पश्चविधं व्यवहारं यदा यदा यत्र यत्र तदा तदा तत्र तत्र अनिश्रितोपा श्रितं सम्यग् व्यवहरमाणः श्रमगो निर्ग्रन्थ आज्ञाया आराधको भवति ।।मू०११॥ टीका-'पंचविहे ' इत्यादि व्यवहरणं-व्यवहारः-मोक्षार्थिमवृत्तिनिवृत्तिरूपः, तद्धतुकत्वादत्र ज्ञान विशेषोऽपि व्यवहारः । स पञ्चविधः प्रज्ञप्तः, तद्यथा-आगम्यन्ते=परिच्छिद्यन्ते यह परिज्ञा व्यवहारवालोंको होती है, इसलिये अय सूत्रकार व्यव. हारका प्ररूपण करते हैं-पंचविहे ववहारे पण्णत्ते इत्यादि' सूत्र ११ ॥ टीकार्थ--व्यवहार पांच प्रकारका कहा गया है, जैसे-आगम १ श्रुत २ आज्ञा ३ धारणा ४ और जीत ५। ' व्यवहार मोक्षाभिलाषियोंकी प्रवृत्ति और निवृत्तिरूप होता है; આ પરિક્ષા વ્યવહારવાળામા હોય છે. તેથી હવે સૂત્રકાર વ્યવહારની प्र३५। 3रे छ. " पंचविहे ववहारे पण्णत्ते " त्याl:-- टी -व्य१९ २॥ नाय प्रभारी पांय ४१२ ४ह्य छ--(१) भाम, (२) श्रुन (3) मासा. (४) पार! मन (५) छत,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy