SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ७१६ 41 सुस्मृसणा अणासायणा य त्रिणओ उ दंसणे दुविहो । दंणगुणाहिए, कज्जड़ सणाविओ ॥ १ ॥ सकारव्हाणे, सम्माणासणअभिग्गहो तह य । आसणमणुष्याणं, किकम्मं अंजलिग्गहोय ॥ २ ॥ इतस्साऽणुगग्गमणं ठियस्स तह पज्जुवासणा भणिया । गच्छंताच्चयणं, एसो मणाविण || ३ || " छाया - मुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥ १ ॥ सत्कारोऽभ्युत्थानं सम्मानाऽऽसनाभिग्रहस्तथा च । आसनानुप्रदानं, कृतिकर्म अञ्जलिग्रहश्च ॥ २ ॥ अयतो- (आगच्छतो ) ऽनुगमनं, स्थितस्य तथा पर्युपासना मणिता । गच्छतोऽनुव्रजनम्, एप शुश्रूपगाविनयः ॥ ३ ॥ इति । अयं भावः -- दर्शनविषयो विनयः शुश्रवणाऽनाशातना भेदेनद्विविधः । द्विविधोऽप्येष नियो दर्शनगुणाधिकेषु क्रियते । तत्र शुश्रवणाविनयो दशविधः, दयाहि-सत्कारः=स्तत्रनवन्दनादिरूपः ९, अभ्युत्थानम् - विनययोग्ये दृष्टिपथमापतिते सहसा आसनं परित्यज्य कर्ध्वभवनम् २, सम्मान: त्रत्रपात्रादीनां समर्पणम् ३, आसनाभिग्रहः = तिष्ठत एवं गुरोरादरेणासनम् आनीय ' अत्रोप'सुसूमणा अणासोयणा " इत्यादि । 44 दर्शन विषयक विनय शुश्रवणा और अनाशातना (आशानना नहीं करना के भेद से दो प्रकार को कहा गया है - यह दोनों प्रकारका विनय दर्शन गुणाधिकों में किया जाता है । इनमें शुश्रूपणा विनय दश प्रकार का होता है जैसे- स्तवन चन्दना रूप सत्कार विनय १ विनय करने केयोग्य साधु के दिखने पर सामने आने पर आमन छोड़ खड़े हो जाने रूप अभ्युत्थान विनय २, वस्त्रपात्र आदि को का समर्पण करने रूप सम्मान विनय ३, जब गुरुजन बैठने लगे तब आदरपूर्वक उनके सुस्सूसणा अणासायणा " इत्याहि, દનવિષક વિનયના શુષણુ અને અનાશાતના નામના બે ભેદ કહ્યા છે. દશ નગુણુસ ́પન્ન પુરુષોના આ બન્ને-પ્રકારે વિનય કરવામા આવે છે. તેમાંથી શુશ્રૂષણા વિનયના દસ પ્રકાર કહ્યા છે.--(૧) સ્તવન વંદનારૂપ સત્કાર વિનય (૨) અભ્યુત્થાન વિનય કરવા ચેગ્ય સાધુને જોઈ ને અથવા તે સાધુ સમીપમા આવે ત્યારે આસન પરથી ઊભા થવા રૂપ વિનયતુ નામ અભ્યુત્થાન વિનય છે. (૩) સમ્માન વિનય-સાધુઓને વજ્રપાત્ર દિકનું સમર્પણુ કરવુ' તેનું નામ સમ્માન વનય स्थानाशस्त्रे "
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy