SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० सू.४४ चमरेन्द्रादीनों पादातानीकाधिपत्यादिवर्णनम् ७०९ सैनिककक्षाः, प्रथमकक्षायाम् अष्टाविंशतिसहस्रसैनिकाः द्वितीयादिपु पूर्वपूर्वापेक्षया द्विगुणा द्विगुणाश्च सैनिकसंख्याः पूर्ववद् विज्ञेया इति भावः । पादाता. नोकाधिपतयश्चैषां पृथक्पृथगेत्र, तेषां नामानि च पूर्व भणितानि । तत्र-भूतानन्दस्य पादातानीकाधिपतिदक्षः । एतनामका एव पादातानीकाधिपतयो वेणुदालिंक - हरिपहाग्निमाणाववशिष्ठजलमभामितवाहनप्रभञ्जनमहाघोषाणामौदीज्येन्द्राणां विज्ञेयाः। धरणस्य तु पादातानीकाधिपती रुद्रसेनः । एतन्नामान एवं पादातानीकाधिपतयो वेणुदेवहरिकान्ताग्निशिखपूर्णजलकान्तामितगति वेलम्बघोपाणां सर्वेषां दाक्षिणात्येन्द्राणां योध्या इति। .. अथ शक्रेन्द्राधीनपादातानीकाधिपति सप्तकक्षासु प्रतिकक्षास्तिसैनिकसंख्यां निर्देष्टुमाह- सकस्स गं' इत्यादि । देवेन्द्रस्य देवराजस्य शक्रस्याज्ञायां वर्तमानस्य हरिणैगमेपिणो देवस्य सप्त कक्षा: प्रज्ञप्ताः, तद्यथा - प्रथमकक्षा, एवमेव क्रमेण चमरवत् द्वितीयादि सप्तम्यन्ताः कक्षा, तत्रस्थितसैनिकसंख्याश्च वक्तव्याः । चमरवद् वक्तव्यता तुदोइन्द्रहैं इनमें चमर दक्षिणार्धका अधिपतिहै और बलि उत्तराईका अधि. पतिहै, नागकुमारोंके इन्द्र धरण और भूतानन्दह, इनमें धरण दक्षिणार्धकाअधिपति है और यूनानन्द उत्तरार्धपति है । इसी प्रकारले अन्यत्र भी समझ लेना चाहिये इन सब के पादानानीकाधिपति की सात कक्षाओं में से प्रत्येक कक्षा में स्थित जो सैनिक हैं उनकी संख्या प्रकट करने के लिये "सरफरल णं" इत्यादि सूत्र पाठ कहते हैं-देवेन्द्र देवराज शक की आज्ञा में वर्तमान जो हरिणैगमेपी देव है उसकी सात कक्षाएं हैं-उनके नाम प्रथम कक्षा, द्वितीय कशा, तृतीय कक्षा इत्यादि हैं - जैसी कक्षाएं चमर की वक्तव्यता में प्रकट ઉપર જે ૧૬ ઇન્દ્રોની વાત કરી તેમાંથી ૮ દક્ષિણાધિપતિ છે અને ૮ ઉત્તરાધિપતિ છે. જેમ કે અસુરકુમારના ચમર અને બલિ નામના બે ઈન્દ્રો છે. તેથી ચમર દક્ષિણાધિપતિ છે અને બલિ ઉત્તરાર્ધાધિપતિ છે નાગકુમારોના ઈનાં નામ ધરણ અને ભૂતાનન્ટ છે તેમાંથી મરણ દક્ષિણાર્ધપતિ છે અને ભૂતાન ઉતરાર્ધાધિપતિ છે એજ પ્રમાણે આગળ પણ સમજી લેવું. આ સેળે ઈન્દ્રોના પદાતાનીકાધિપતિની જે સાત સાત કક્ષાઓ છે, તે પ્રત્યેક ४५i ente सैनिछे ते "सकरतण" त्याहि सूत्रा8 द्वा२। सूत्ररेट કર્યું છે દેવેન્દ્ર દેવરાજ શકને જે પાદાતાનીકાધિપતિ છે તેનું નામ હરિણે ગમેલી દેવ છે. તેની પાદાતાનીક ( પાયદળ) સેનાની સાત દક્ષાઓ છે. તે કક્ષાએના નામ પહેલી કક્ષા, બીજી કક્ષા, ત્રીજી કક્ષા, ઈત્યાદિ સમજવા ચમરની
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy