SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ = सुंधा ठोका स्था० ६०४४ चमरेन्द्रादीनां पादातानीकाधिपत्यादिवर्णनम् ७०७ लक्षसंख्यकाः, षष्ठ्याम् अष्टचत्वारिंशत्सहस्राधिकविंशतिलक्षसंख्यकाः, सप्तम्य पण्णवतिसहस्राधिकचत्वारिंशलक्षसंख्यका इति । एवं चमरेन्द्रवत् बलेरपि बलिनामकस्य औदीच्य भवनपतीन्द्रस्यापि विषये बोध्यम् । विशेषस्त्वम्-वलेः पादातानीकाधिपतिर्महामः स हि षष्टिदेव साहस्रिका महाद्रुमस्य प्रथमकक्षायां पष्टि सहस्रदेवाः सन्तीत्यर्थः । ' सेस तं चेत्र ' इति शेषं तदेव, अर्थात् द्वितीयादिषु षट्सु कक्षासु प्रत्येकत्र पूर्वपूर्वकक्षास्थ मेनिकापेक्षया उत्तरोत्तरकक्षायां द्विगुणी संख्या विज्ञेयेति । तथा धरणस्यापि एवमेत्र विज्ञेयम् - नवरं - तत्पादातानीकाधिपति भद्र सेनापरपर्याय रुद्रसेनः । तस्य प्रथम रुक्षायां तु अष्टाविंशतिसहस्राणि - लाख ४८ हजार सैनिक होते हैं और सातवीं कक्षा में ४० लाख ९६ हजार सैनिक होते हैं । चमरेन्द्र की तरह उत्तर दिशा के भवनपति के अधिपति बलि नामक इन्द्र के संबन्ध में भी जानना चाहिये, विशेषता यहां ऐसी है - इनके जो पादातानीक के अधिपति महादुम हैं वे ६० हजार देवों के अधिपति हैं, अर्थात् महानस की प्रथम कक्षा में ६० हजार देव हैं “ सेसं तं चेव " द्वितीय कक्षा से लेकर सातवीं कक्षा तक यहाँ पर भी सैनिक की संख्या द्विगुणित करते जाना चाहिये. इस तरह द्वितीय कक्षा में १ लाख २० हजार सैनिकहें तृतीय कक्षा में २ लाख ४० हजार सैनिक हैं, चतुर्थ कक्षा में ४ लाख ८० हजार सैनिक हैं, पांचवीं कक्षा में ९ लाख ६० हजार सैनिक हैं, छठी कक्षा में १९ लाख वीस हजार सैनिकहैं और ७ वीं कक्षा में ३८ लाख ४० हजार हैं । तथा धरण के भी इसी तरह से जानना चाहिये उसके पादाताછઠ્ઠીમાં ૨૦ લાખ ૪૮ હજાર અને સાતમીમાં ૪૦ લાખ ૯૬ હજાર સૈનિકા હાય છે, એમ સમજવું હવે ઉત્તર દિશાના ભવનપતિએના ખલિ નામના ઈન્દ્રના જે મહાકુમ નામના પદાતાનીકાયિપિતિ છે તેની સેનાની જે સાત કક્ષાએ છે તેમાંની પ્રત્યેક કક્ષામાં કેટલા સૈનિક છે તે પ્રકટ કરવામાં આવે છે-મહાદ્ગમની પહેલી ४क्षामा ६० डलर हेवे। ( सैनिअ ) छे. “ सेस तं चेत्र " सहीं यशु भागदी કક્ષા કરતાં પાછલી કક્ષામાં ખમણાં ખમણુાં સનિકા કહેવા જોઈ એ જેમ કે મીજીમાં ૧ લાખ ૨૦ હજાર, ત્રીજીમાં બે લાખ ૪૦ હજાર, ચેાથીમાં ૪ લાખ ૮૦ હજાર, પાંચમીમાં ૯ વાખ ૬૦ હજાર, છઠ્ઠામાં ૧૯ લાખ ૨૦ હજાર અને સાતમીમાં ૩૮ લાખ ૪૦ હજાર સૈનિક છે, એમ સમજવું જોઈએ, ધરણુના જે ભદ્રસેન નામના પાદાતાનીધિપતિ છે તેની પાયદળ સેનાની
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy