SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ६.८ स्थानाङ्गमुत्रे छाया-ईशानस्य खलु देवेन्द्रस्य देवरा नस्य आस्पन्तरपरिपदि देवानां सप्त पल्योपमानि स्थितिः प्रज्ञप्ता । शकस्य खलु देवेन्द्रस्य देवराजस्य अग्रमहिपीण देशीनां सप्त पल्योपमानि स्थितिः प्रज्ञाता । सौधर्मे कल्पे परिगृहीतानां देवीनाम् उत्कर्षण सप्त पल्योपमानि स्थितिः प्रज्ञप्ता ।। सू० ३६॥ टीका--'ईसाणला गं' इत्यादि पोख्या स्पष्टा । नवरं-परिगृहीतानां भार्यात्वेन स्वीकृतानामिति भावः ॥ सू० ३६ ॥ ___ मूलम्-सारस्सयमाइचाणं सत्त देवा सत्त देवसया पण्णत्ता। गहतोगतुसियाणं देवाणं पत्त देवा सत्त देवसहस्सा पण्णत्ता ॥ सू० ३७ ॥ छाया-सारस्वतादित्यानां सप्त देवाः सप्त देवगतानि प्रज्ञप्तानि । गर्द. तोगतपितानां देवानां सप्त देवाः सप्तदेवसहस्राणि प्रज्ञप्तानि ॥ सू० ३७ ॥ टोका-'सारस्सय ' इत्यादि सारस्ता आदित्याः गईतीयास्तुपिताश्च लोकान्तिका देवाः। तेषु सारस्व. तादित्यानां सात देवाः प्रधानाः, तदितरे च सप्त शतानि देवाः। गदेतोयतुपिताना मध्ये सप्त देवाः प्रधानाः, तदितरे च सप्तसहस्राणि ॥ सू० ३७॥ "ईसाणस्त णं देविंदस्त देवरन्नो' इत्यादि ॥ ग्लू० ३६॥ टीकार्य-देवेन्द्र देवराज ईशानकी आन्तर परिषदामें वर्तमान देवोंकी ७ पस्योपम की स्थिति कही गई है । देवेन्द्र देवराज शक्र की अग्रम हिपियों की स्थिति सात पल्यापम की कही गई है। सौधर्मकल्प में भार्या रूप से स्वीकृत हुई देवियों की स्थिति उत्कृष्ट से सात पल्योपम की कही गई है । ३६।। ___ " सारस्नयमाहच्चाणं सत्त देश " इत्यादि । स्मृ० ३७ ॥ टीकार्य-सारस्वत आदित्य, गर्दतोय, और तुषित ये लोकान्तिक देव। इन में सारस्वत और आदित्य इनके सात देव प्रधान हैं। और इन " इमाणस्स ण देवि दरस देवरण्णो ' त्या-(सू ३६) ટીકાઈ–દેવન્દ્ર દેવરાજ ઈશાનની આભ્યતર પરિષદના દેવેની સાત પલ્યોપમની સ્થિતિ કહી છે દેવેન્દ્ર દેવરાજ શકની અગ્રમહિષીઓની સ્થિતિ સાત પલ્યો પમની કહી છે સૌધર્મ કલ્પમાં ભાર્યા રૂપે સ્વીકૃત થયેલી દેવીઓની ઉતકૃષ્ટ સ્થિતિ સાત પઢ્યાયમની કહી છે કે સૂ ૩૬ છે __"सारम्सयमाच्चाणं सेत्त देवा" प्रत्याहि-(सू ३७) थ-सा२२वत, साहित्य, गाय, मने तुषित, मे सन्ति । छे. તેમાંથી સારસ્વત અને આદિત્ય દેવેમાં સાત દેવો પ્રધાન (મુખ્ય)
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy