SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०७ ०३४ वादराकायिकादीनां स्थितिकालनिरूपणम् ६४५ प्पभाए पुढवीए जहन्नेणं नेरइयाण सत्त सागरोक्माई ठिई पण्णत्ता ॥ सू० ३४ ॥ छाया-चादरापकायिकानाम् उत्कर्पण सात वर्षसहस्त्राणि स्थितिः प्रज्ञप्ता। तृती. यस्यां खलु वालुकाप्रभायां पृथिव्याम् उत्कर्षण नैरयिकाणां सप्त सागरोपमाणि स्थिति. प्रज्ञप्ता । चतुझं खलु पङ्कनभायां पृथिव्यां जघन्येन नैयिकाणां सप्त सागरोपमाणि स्थितिः प्रज्ञप्ता । म० ३४ ॥ टीका-'वायर आउझाइयाणं' इत्यादि व्याख्या सुगमा । नवरम्-वादराणामप्कायिकानां जघन्येनान्तर्मुहूर्तम् । सूक्ष्माणां तु जघन्योत्कर्षेणान्तर्मुहूर्तम् । वालुकामभास्थितनैरयिकाणां जघन्येन त्रीणि सागरोपमाणि । पङ्कप्रभास्थितनैरयिकाणाम् उत्कर्षेण दश सागरोपमाणीति ।मु० ३४ ॥ __ अब सुत्रकार पुनः जीव विशेषों की स्थितिकी प्ररूपणा करते हैं" चायर आउकाइयाणं उनोसेण सत्तवाससहस्साई इत्यादि स्त्र० ३४ ॥ टीकार्य-चादर अकायिक जीवोकी उत्कृष्ट स्थिति हजार वर्षकी है। तीसरी वालुका प्रनामें उत्कृष्ट से नैरयिकों की सात सागरोपनकी स्थिति कही गई है, चौथी पङ्कप्रभा पृथिवी में जघन्य ले रयिकों की स्थिति सान सागरोपम की कही गई है। इसकी व्याख्या सुगम है, चादर अपकाधिक जीवोली जघन्य स्थिति अन्नहर्त की है, तथा सूक्ष्म अप्काधिक जीवों की उत्कृष्ट स्थिति और जघन्य स्थिति अन्तर्मुहूत की है। वास्तुकाप्रमास्थित नैरयिक जीवों की जघन्य स्थिति तीन सागरोपान की है, एवं पङपभास्थित नैरयिकों की उत्कृष्ट स्थिति १० सागरोपम की है। सू० ३४॥ સૂત્રકાર હવેના સૂત્રમાં પણ કેટલાક જીવવિશેષની સ્થિતિ પ્રરૂપણ ४रे छे.-"बायर आउ काइयाणं उक्कोसेण सत्तवास सहरमाई " त्याहि-(सू ३४) બાદર અપ્રકાયિક જીવની ઉત્કૃષ્ટ સ્થિતિ સાત હજાર વર્ષની કહી છે. ત્રીજી વાલુકાપ્રભા નામની નરકપૃથ્વીના નારકની ઉત્કૃષ્ટ સ્થિતિ સાગરોપમની કહી છે. ચેથી પકપ્રભા નામની જઘન્ય સાત સાગરોપમની કહી છે. આ સૂત્રની વ્યાખ્યા સુગમ છે બાદર અપ્રકાયિક જીવે ની જઘન્ય સ્થિતિ અનર્મુહૂર્તની કહી છે. સૂમ અપૂકાયિક જીવની જઘન્ય સ્થિતિ અને ઉત્કૃષ્ટસ્થિતિ, અને અન્તર્મુહૂર્ત જ કહી છે. વાલુકાપ્રભાના નારકેની જઘન્ય સ્થિતિ ત્રણ સાગરોપમની કહી છે અને પંકપ્રભાના નારકોની ઉત્કૃષ્ટ સ્થિતિ ૧૦ સાગરોપમની કહી છે કે સૂ૩૪
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy