SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ १८२ अनन्तरसूत्रे संयमादयो जीवविषयत्वेन उक्ता इति जीवविशेषस्य स्थिति मरूपयति___ मूलम्-अह भंते ! अयसिकुसुंभकोदवकंगुरालगकोदूसगसणसरिसवसूलबीयाणं एएसिणं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं मुदियाणं लंछियाणं केवइयं कालं जोणी संथिइ १ गोयमा ! जहणेणं अंतोमुहत्तं उक्कोसेणं सत्त संवच्छराई, तेण परं जोणी पमिलायइ जाव जोणीवोच्छेए पण्णत्ते ॥ सू० ३३॥ ___ छाया-अथ भदन्त ! अतसीकुसुम्भकोद्रवकारालककोदूपकसणसर्पपमूलवीजानाम् एतेषां खलु धान्यानां कोष्ठागुप्तानां पल्यागुप्तानां यावत् पिहितानां मुद्रितानां लाब्छितानां कियन्तं कालं योनिः संन्तिप्ठते ? गौतम ! जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण सप्त संयत्सरान् , ततः परं योनिः प्रम्लायति यावद् योनिव्युच्छेदः प्रज्ञप्तः ।। सू० ३३ ॥ टीका-'अह भंते ' इत्यादि___ अयेति प्रश्ने, भदन्तेति भगवदामन्त्रणे हे भदन्त ! अतसीकुसुम्भकोद्रवङगु रालककोदूषकलणमपमूलवीजानाम्-तत्र असी= अलसी' इति भाषामसिद्धो धान्यविशेषः, कुसुम्मस्-सुम्माख्यधान्यविशेपः, कोद्रवा=' कोदो' इति भाषा इस ऊपर के स्वनमें संयम आदि के जीय विषयवाले कहे गये हैं, सो अप सूत्रकार जीव विशेषकी स्थितिकी प्ररूपणा करते हैं-- " अहं भंते ! अयरिखकुसुंभ" इत्यादि । सूत्र ३३॥ टीकार्थ-यहां " अथ" यह शब्द प्रश्नमें आया है, शिप्य प्रश्न करता है-हे भदन्त ! अतसी-अलसी, कुसुम्भ-इस नामका धान्य विशेष, कोद्रव-कोदों, क-गु-कांगणी, रालक-कागनीकाही एक भेद - આગલા સૂત્રમાં સંયમ આદિને જીવવિષયક કહેવામાં આવેલ છે. પૂર્વ કે સત્ર સાથેના આ પ્રકારના સંબંધને લઈને હવે સૂત્રકાર જીવવિશેષની સ્થિતિની ३५। ४२ छ-" अह भंचे। अयप्ति कुसुभ" त्याहि-(सू 33) सूत्रनी २३मातभा २ " अह" ५६ मायु ते मला पाय छे. मी શિષ્ય ગુરુને આ પ્રમાણે પ્રશ્ન પૂછે છે-હે ભગવદ્ ! અળસી કુસ્મ (એક प्रातुं धान्यविश५), ६२, ४in (मे तनुं धान्य), AR४ (sini
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy