SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ - न सुंची टीका स्था७७ २०३१ अतिशय निरूपणम् "आयरिय गिलाणाणं, मइला मइला पुणो य धोवति ।। माहु गुरूण अवयो नावि गिलाणीय इयरेसिं ॥ १ ॥" छाया--आचार्यग्लानानां मलिनानि मलिनानि पुनरपि धान्यन्ते । मा खलु गुरूणामवर्णों नापि ग्लानि च इतरेपाम् ।। १ ।। इति ।। इति षष्ठः ६ तथा-भक्तपानातिशेषः-विशिष्ठतरभक्तपानोपभोगवत्ता। उक्ततं च--" कालभोयणो उ पयमा, परिहाणी जान कोद्रधुम्भज्जी। तत्थ मि तुप्पतरं, जत्य य जे अच्चियं दोसु ॥ १ ॥" छाया--कलमौदनस्तु पयसा परिहानि (परिहान्येत्यर्थः) यावत्कोद्रवोद्भाजी (कोद्रवान्ने) तत्रापि मृदु तुप्पतरं (धृतयुक्त) यत्र च यत् अचित्तं ( प्राप्तं ) द्वयोः (क्षेत्रकालयोः ) ॥ १॥ इति । आचार्योपाध्यायाय विशिष्ट तर मक्तपानदाने चैते गुणाः, तथाहि-- " सुत्तस्थायरीकरणं, विरओ गुरुपूय मेहबहुमाणो । दागवइ सुवुड्डी, बुद्धी वच्चद्धणं चेव ॥ १॥" छाया--स्वार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः । दानपति श्रद्वारद्धि वुद्धिबलवर्द्धनं चैव ॥ १ ॥ इति ॥ सू० ३१ ॥ उपकरणातिशेष-शेष साधुजनोंकी अपेक्षाजो आचार्योपाध्यायमें प्रधान उज्ज्वल वस्त्रादिमत्ता होती है वह उपकरणातिशेष है उक्तं च "आयरियगिलाणाणं" इत्यादि। " भक्तपानानिशेष "-आचार्योपाध्यायका जो इतर साधुजनोंकी अपेक्षा विशिष्टनर भक्तानोपभोग वत्ता होती है, वह भक्तपानाति शेष है-उक्तं च-कल भोयणो उ पयसा' इत्यादि। आचार्योपाध्यायको विशिष्ट भक्तपान के देने में ये गुण हैं-जैसे __" सत्तत्यधिरीकरणं" इत्यादि । सूत्र ३१ ॥ (૬) ઉપકરણતિશેઢ-અન્ય સાધુઓ કરતાં આચાર્યોપાધ્યાય વધારે સારાં ઉજજવલ વસ્ત્રાદિને ઉપયોગ કરતા હોય, તે તેઓ જિનાજ્ઞાન વિરાધક ગણાતા मथा- ४ प है-"आयरिय गिलाणाण त्या" (૭) ભકત પાનાતિશેષ-અન્ય સાધુઓ કરતાં વિશિષ્ટ તર ભક્ત પાનને ઉપભંગ કરવાની પણ આચાર્યોપાધ્યાયને 2 હોય છે. તેમના આ અતિશેષને કારણે અન્ય સાધુઓ કરતાં વિશિષ્ટ પ્રકારના આકારપાનને ઉપભેગ કરનારા याय/५६44 र न परा५५ साता नथी ५ छे-“फल भोयणा ३ पयवा" या माया५.ध्यायने शिष्टत२ माहारा वाममा गुये। छे ." सत्तत्यधिरीकरण" त्याह--॥ सू ३१ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy