SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ स्थानादः एवंविधकथया गृहीतचारित्रा अपि चारित्राद् वैमुख्यमाभजन्ते का कथा सर्दि चारित्रग्रहणोत्सुकानाम् ते तु सुतरामेव वैमुख्यमापद्यन्ते । अन एवंविधा कथा चारित्रभेदिनीत्युच्यत इति ।। सू० ३० ॥ विकथासु च वर्तमानान् साधून् आचार्या वारयन्ति, आचार्यश्च सातिशया भवन्तीति तेपामतिशयानाह - 7 मूलम् —'आयरियउवज्झायस्स णं गर्णलि सत्त अइसेसा पण्णत्ता, तं जहा - आयरियउवज्झाए अंतो उवस्सस्स पाए गिगिज्झिय णिगिज्झिय पकोडेमाणे वा पमजमाणे वा पाइ क्कमइ १, एवं जहा--पंचमट्टाणे जाव बाहिं उवस्स्स्स एग रायं वा दुरायं वा वसमाणे वा नाइक्कमइ ५, उवकरणाइसेसे ६ भत्तपाणाइसेसे ८ ॥ सू० ३१ ॥ ६७४ 1 छाया - आचार्योपाध्यायस्य खलु गणे सप्त अतिशेषाः प्रज्ञप्ताः, तद्यथाआचार्योपाध्यायः अन्तरुपाश्रयस्य पादौ निगृद्य निगृह्य प्रस्फोटयन् वा प्रमार्जयन् वा नातिक्रामति १, एव यथा पञ्चमस्थाने यावत् वहिरुपाश्रयात् एकरात्रं वा द्विरात्रं वा सन् नातिक्रामति ५, उपकरणाति शेषः ६, भक्तपानाविशेषः ७ ।। सू० ३१ ॥ " चारित्र की शुद्धि करनेवालेऔर चोरिनकी शुद्धि करानेवाले ऐसे हमें कोई भी जन दिखते नहीं हैं अतः तीर्थज्ञान दर्शन से ही चल सकता है." इस प्रकारकी कथासे गृहीत चारित्रवाले भी जन चारित्रसे विमुख हो जाते हैं तो फिर जो चारित्र को ग्रहण करने के प्रति उत्कण्ठित हैं, उनको घातही क्या कहनी वे तो अपने आपही विमुग्व हो जाते हैं इसलिये इस प्रकारकी जो कथाहै. वह चारित्रको भेद करनेवाली है। सू३०| “ ચારિત્રની શુદ્ધિ કરનારી અને ચારિત્રની શુદ્ધિ કરાવનારી કોઇ પણ વ્યક્તિ અમને દેખાતી જ નથી, તેથી તીર્થ જ્ઞાનદર્શીન વડે જ ચાલે છે” આ પ્રકારની વાત સાંૠળીને ગૃહીત ચારિત્રવાળા માણુમ પણ ચારિત્રથી વિમુખ થઈ જાય છે, તે ચારિત્રગ્રહણુ કરવાની (પ્રત્રજ્યા અગીકાર કરવાની) ઉત્કંઠાવાળા માણુમની તે! વાત જ શી કરવી ! તે ચ રિત્રથ્રહળુ કરવાના વિચાર જ માંડી વળે, તેમાં કશુ નવાઇ પામવા જેવું નથી. તે કારણે આ પ્રકારની કથાને शास्त्रिने लेटनारी विश्व ही है | सू ३० ।।
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy