SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ था टीका स्था० ५। २१ छ मस्यतिबद्धव कल्यता निरूपणम् जीवं असरीरपडिबद्धं ४ परमाणुपोग्गलं ४, सदं ६ गंधं . एयाणि चेव उप्पन्नवरनाणदंसणघरे जाव जाणइ पासइ, तं जहा-धम्मस्थिकायं १ जाव गंधं ८ ॥ सू० २८ ।। ___ छाया-सप्त स्थानानि छद्मस्थः सर्वभावेन न जानाति न पश्यति. तद्यथा-धर्मा. स्तिकायम् १ अधर्मास्तिकायम् २ आकाशास्तिकायं ३ जीवमशरीरप्रतिवद्धम् ४ परमाणुपुद्गलम् ५ शब्द ६ गन्धम् ७ एतान्येव उत्पन्नवरज्ञानदर्शनधरः यावत् जानाति पश्यति, वधया-धर्मास्तिकायं यावद् गन्धम् ।। म्० २८ ।। टीका-'सत्त ठाणाई' इत्यादिअस्य व्याख्या पश्चमस्थानकस्य तृतीयोदेशे दशमसूत्रे द्रष्टव्या ।। सू० २८॥ धर्मास्तिकायादीनि सप्तस्थानानि उत्पन्नवरज्ञानदर्शनधरो जिनो जानाति, स च वर्तमाने तीर्थे भगान् महोवोरसामोति तत्स्वरूप प्रदर्श पति मूलम्-समणे भगवं महावीरे वघरोलभनारायसंघयणे समचउरंतसंठाणसंठिए सत्त रयणीओ उर्दू उच्चत्तेणं होत्था ॥ सू० २९ ॥ ' अब सूत्रकार छमस्थ और केवलिको बक्तव्यताले प्रतिबद्ध एक सूत्रका कथन करते हैं"सत्त ठाणाई छ उमत्ये सयभावेणं न जाणद इत्यादि ॥ स० २८॥ टीकार्थ-छद्मस्थ सान स्थानोंको सर्व भावसे न जानता है, और न देखना है, वे सात स्थान ये हैं, धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, अशरीर प्रतिबद्ध जीव, परमाणु पुद्गल शब्द और गन्ध इन सात स्थानोंसे उत्पन्न होनेवाले को श्रेष्ठ ज्ञानवाले और श्रेष्ठ दर्शनवाले केवली भगवान् जानते हैं, और देखते हैं । इसकी व्याख्या पञ्चम स्थानके तृतीय उद्देशे में दशवें सूत्र में देख लेना चाहिये ।। मूत्र२८ ॥ - હવે સૂત્રકાર છદ્મસ્થ અને કેવલીની વક્તવ્યતા વાળા એક સૂત્રના કથના अरे छे-" सत्त ठाणाइ छ उमत्थे सव्व भावेणं न जाणह" इत्यादि (सू २६) ટીકાર્યું–છદ્મસ્થ નીચેના સાત સ્થાનને સર્વ ભાવે (પ્રત્યક્ષ રૂપે ) જાણ नथी भने हेमते। पाशु नथी-1) धातिय, (२) अघास्तिजाय, (3) આકાશાસ્તિકાય, (૪) અશરીર પ્રતિબદ્ધ જીવ, (૫) પરમાણુ પુત્વ, ૨) શદ અને (૭) ગધ. પરંતુ ઉત્પન્ન શ્રેષ્ઠ કેવળજ્ઞાન અને શ્રેષ્ઠ કેવળદર્શનવાળા કેવલી ભગવાન એ સાત સ્થાનને પ્રત્યક્ષ રૂપે જાણી શકે છે અને દેખી શકે છે. પાંચમા સ્થાનકના ત્રીજા ઉદ્દેશાના દસમાં સૂત્રમાં આ બધા પદની વ્યાખ્યા આપવામાં આવી છે, તે તે વ્યાખ્યા ત્યાંથી વાચી લેવી. પા. ૨૮
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy