SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ कथा २२ दम उपमपरिज्ञाननिरूपणम् तथैवात्रापि न कृतनाशो न चाक्रतागनो भवतीति बोध्यम् । उक्तं च-" न हि दीहकालियस्सत्रि णासो तस्साणुभूडओ खिवं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ १ ॥ सव्वं च परसतया, भुज्जइ कम्ममणुभागओ भइयं । तेगावस्साणु वे, केकयनासादओ तहस ? || २ || किंचिदकाले बिफलं, पाइज्जर पच्चए य कालेणं । तह कम्मं पाइज्जइ काले विपच्चए अन्न || ३ ॥ जहवा दीहा रज्जू उज्जइ काळेण पुंजिया खिप्पं । पडो उस पिंडीओ उ कालेणं ॥ ४ ॥ छाया --- नहि दीर्घकालिकस्यापि नाशस्तस्यानुभूतिनः क्षिप्रम् । बहुकालाहारस्येव व्रतमग्निरोगिणो भोगः ॥ १ ॥ सर्वं च प्रदेशतया भुज्यते कर्म अनुभागतो भक्तम् । नावश्यानुभवे के कृतनाशादयस्तस्य || २ || किंचिदकालेऽपि फलं पाच्यते पच्यते च कालेन | तथा कर्म पाच्यते कालेनापि पच्यते अन्यत् ॥ ३ ॥ यथा वा दीर्घा रज्जुः दह्यते कालेन पुञ्जिता क्षिप्रम् । विततः पटस्तु शुष्यति पिंण्डीभूतस्तु कालेन || ४ || इति ॥ मु० २२ ॥ जिस प्रकार इसे कृत प्रणाश और अकृताभ्यगम दोष प्रसक्त नहीं होते हैं, उसी प्रकार से यहां पर भी ये दोनों दोष प्रसक्त नहीं होते हैं- ऐसे जानना चाहिये । कहा भी है ६५२ " न हि दीहकालिपस्स " इत्यादि । तात्पर्य इन गाथाओं का यही है, कि दीर्घकालिक कर्मका भी शीघ्र नाश उसकी इकदम अनुभूति हो जानेसे हो जाता है - इसमें कोई आपत्ति जैसी बात नहीं है, क्योंकि जो भोजन बहुत कालमें पचानेके છે. તેા જે પ્રકારે તેને કૃતપ્રણાશ અને અકૃતાભ્યાગમ દોષનેા પ્રસ`ગ પ્રાપ્ત થતા નથી એજ પ્રમાણે અહી પણ તે બન્ને પ્રકારના દાષા લાગવાના પ્રસંગ પ્રાપ્ત થતા નથી કહ્યુ પણ છે કે " न हि दीइकालियरस " इत्यादि આ ગાથાઓને ભાવાથ નીચે પ્રમાણે છે~~દીર્ઘકાલિક મર્મીની પણ જલ્દી અનુભૂતિ થઈ જવાથી તેને શીઘ્ર નાશ થઇ જાય છે, આ વાતને સ્વીકારવામાં કોઈ પણ વાંધા રહેતા નથી. એ જ વાતને નીચેના દૃષ્ટાંતે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy